________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
passessssssssssssssssssssssssss
णमो त्थु णं भगवओ महावीरस्स | सिरि रायनयरमज्झे संमीलिय सव्वसाहुसंमइयं । पत्तं मासियमेयं भव्वाणं मग्गयं विसय ॥१॥
8 શ્રી જન સત્ય પ્રકાશ
પુસ્તક ૧
અંક ૧૧
अण्णाणग्गहदोसगत्थमइणा कुब्वति जे धम्मिए, अक्खेवे खलु तेसिमागमगयं दाउं विसिट्टत्तरं ॥ सोउं तिथ्थयरागमत्थविसए चे भेऽहिलोसा तया, वाइजा प्पवरं पसिद्धजइणं सचप्पयासं मुया ॥ २॥
-
વિક્રમ સંવત ૧૯રઃ • જેઠ શુકલા પંચમી
વીર સંવત ૨૪૬૨
: સન ૧૯૩૬
મે ૨૫
पर
॥अनेकार्थक-श्री केसरिया स्तोत्रम् ॥ कर्ता-आचार्य महाराज श्रीविजयपद्ममूरिजी
॥ आर्यावृत्तम् ।। सिरिणेमिपायपउमं-पणमिय सिद्धट्ठजोगविहिदक्ख ॥ पहुकेसरियाथुत्तं-रएमि सिरितित्यभद्दयरं ॥ १ ॥
॥ मालिनीवृत्तम् ॥ अणुवममुहकंति संथुयं वासवेहिं । सयलसुहनियाणं सच्चसंपत्तिगेहं ॥ तिहुयणगय कित्ति-सव्वया पुज्जपायं । पढमनिवइभिक्खुं-आइमं तित्थणाहं ॥२॥ पवरपुरिससीहं सव्वलोयप्पईवं । समहिलसियदाणे कप्परुक्खोवमाणं ॥ पवरखवगसेढी पत्तसुद्धस्सरूवं । विमलपरमनाणण्णायलोयस्सहावं ॥३॥ पयडियवरतत्तसिट्ठलच्छीसमेअं । तिहुयणकयसेवं सिट्ठदेवाहिदेवं ॥ अइसयगणपत्तं जोगखेमप्पवीणं । भवजलनिहिपोयं जच्चसोवण्णकायं ॥४॥ हिअयकमलबोहे भक्खरं सुद्धभासं । विजियदुरियचकं जावयं खीणदोसं ॥ पडिहयसमकम्मं मेइणीए पसिद्धं । विहुयमरणजाई लद्धसंसत्थजोगं ॥ ५ ॥ नयरवरधुलेवामंडणं पुण्णलब्भं । सिवमयलमणंतं संसियं ठाणमिढें ॥ निविडतिमिरणासं जस्स णामं पसत्थं । उसहपहुमहं तं वीयरायं णमामि ॥६॥
For Private And Personal Use Only