________________
४७
માનાષ્ટકમ, सेयं रत्नत्रये ज्ञप्ति, रुच्याचारकता मुनेः ॥ २॥ चारित्रमात्मचरणाद्, ज्ञानं वा दर्शनं मुनेः॥ शुद्ध ज्ञान नये साध्यं, क्रिया लाभात् क्रियानये ॥३॥ यतः प्रवृत्तिर्न मणौ, लभ्यते वा न तत्फलम् ॥ अतात्त्विकी मणिज्ञप्ति, मणिश्रद्धा च सा यथा ॥४॥ तथा यतो न शुद्धात्म, स्वभावाचरणं भवेत् ॥ फलं दोष निवृत्तिा , न तद्ज्ञानं न दर्शनम् ॥ ५॥ यथा शोफस्य पुष्टत्वं, यथा वा वध्य मंडनम् ॥ तथा जानन भवोन्माद, मात्मतृप्तो मुनिर्भवेत् ॥६॥ सुलभं वागनुच्चारं, मौनमेकेंद्रियेष्वपि ॥ पुद्गलेष्व प्रवृत्तिस्तु, योगानां मौन मुत्तमम् ॥ ७ ॥ ज्योतिर्मयीव दीपस्य, क्रिया सर्वापि चिन्मयी ॥ यस्यानन्य स्वभावस्य, तस्य मौन मनुत्तरम् ॥ ८॥
॥ रहस्यार्थ ॥ ૧. જે સમસ્ત તત્વને યથાર્થ જાણે છે તે મુનિ કહેવાય છે, જે વસ્તુ તત્વને સમગ્ર સમજી સર્વત્ર મધ્યસ્થ રહે છે, બેટી બાબતમાં કદાપિ મુંઝાતેજ નથી તે મુનિ છે. તેવું મુ