Book Title: Jain Darshan Praveshak
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan
View full book text
________________
श्रीवादिदेवसूरिकृतः प्रमाणनयतत्त्वालोकः
प्रथमः परिच्छेदः
प्रमाणनयतत्त्वव्यवस्थापनार्थमिदमुपक्रम्यते ॥१॥ स्वपरव्यवसायि ज्ञानं प्रमाणम् ॥२॥ अभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षमं हि प्रमाणम्, अतो ज्ञानमेवेदम् ॥३॥ न वै सन्निकर्षादेरज्ञानस्य प्रामाण्यमुपपन्नम्, तस्यार्थान्तरस्येव स्वार्थव्यवसितौ साधकतमत्वानुपपत्तेः ॥४॥ न खल्वस्य स्वनिर्णीतौ करणत्वम् स्तम्भादेरिवाचेतनत्वात् ॥५॥ नाप्यर्थनिश्चितौ, स्वनिश्चितावकरणस्य कुम्भादेवि तत्राप्यकरणत्वात् ॥६॥ तद् व्यवसायस्वभावम्, समारोपपरिपन्थित्वात् प्रमाणत्वाद् वा ॥७॥ अतस्मिंस्तदध्यवसायः समारोपः ॥८॥ स विपर्ययसंशयानध्यवसायभेदात् त्रेधा ॥९॥ विपरीतैककोटिनिष्टङ्कन विपर्ययः ॥१०॥ यथा शुक्तिकायामिदं रजतमिति ॥११॥ साधकबाधकप्रमाणाभावादनवस्थितानेककोटिसंस्पर्श ज्ञानं संशयः ॥१२॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80