Book Title: Jain Darshan Praveshak
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan
View full book text
________________
५२
जैनदर्शनप्रवेशकः
नत्थि न निच्चो न कुणइ कयं न वेएइ नत्थि निव्वाणं । णत्थि य मोक्खोवाओ छम्मिच्छत्तस्स ठाणा ॥ १५१ ॥ अत्थि अविणासधम्मा करेइ वेएइ अत्थि निव्वाणं । अत्थि य मोक्खोवाओ छ संमत्तस्स ठाणाई ॥१५२॥ साहंमउ व्व अत्थं साहिज्ज परो विहम्मओ वा वि । अन्नोन्नं पडिकुट्ठा दोण्णि वि एए असव्वाया ॥ १५३॥ दव्वट्ठिअवत्तव्वं सामन्नं पज्जवस्स य विसेसो । एए समोवणीआ विभज्जवायं विसेसेंति ॥ १५४॥ हेउविसओवणीअं जह वयणिज्जं परो निअत्तेई । जइ तं तहा पुरिल्लो दायंतो केण जिप्पंतो ॥ १५५॥ एगंतासब्भूअं सब्भूअं अणिच्छिअं च वयमाणो । लोइअपरिच्छ्याणं वयणिज्जपहे पडइ वाई ॥ १५६॥ दव्वं खेत्तं कालं भावं पज्जायदेससंजोगे । भेअं च पडुच्च समा भावाणं पण्णवणपज्जा ॥१५७॥ पाडेक्कनयपहगयं सुत्तं सुत्तधरसद्दसंतुट्ठा । अविकोविअसामत्था जहागमविभागपडिवत्ती ॥ १५८ ॥
सम्मदंसणमिणमो सयलसमत्तवयणिज्जनिद्दोसं । अत्तुक्कोसविणट्ठा सलाहमाणा विणासंति ॥ १५९ ॥
न हु सासणभत्तीमेत्तएण सिद्धंतजाणओ होइ । न वि जाणओ अ निअमा पन्त्रवणानिच्छिओ नामं ॥ १६० ॥
सुत्तं अत्थनिमेणं न सुत्तमित्तेण अत्थपडिवत्ती । अत्थगई वि अ नयवायगहणलीणा दुरहिगम्मा ॥ १६९ ॥

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80