Book Title: Jain Darshan Praveshak
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan

View full book text
Previous | Next

Page 73
________________ ६४ जैनदर्शनप्रवेशकः शाब्दं शाश्वतवेदोत्थमुपमानं तु कीर्तितिम् । प्रसिद्धार्थस्य साधर्म्यादप्रसिद्धस्य साधनम् ॥७४॥ दृष्टार्थानुपपत्या तु कस्याप्यर्थस्य कल्पना । क्रियते यद्बलेनासावर्थापत्तिरुदाहृता ॥७५॥ प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता ॥७६॥ जैमिनीयमतस्यापि सङ्क्षेपोऽयं निवेदितः । एवमास्तिकवादानां कृतं सङ्क्षेपकीर्तनम् ॥७७॥ नैयायिकमतादन्ये भेदं वैशेषिकैः सह । न मन्यन्ते मते तेषां पञ्चैवास्तिकवादिनः ॥७८॥ षड्दर्शनसङ्ख्या तु पूर्यते तन्मते किल । लोकायतमतक्षेपे कथ्यते तेन तन्मतम् ॥७९॥ चार्वाकदर्शनम् लोकायता वदन्त्येवं नास्ति जीवो न निवृतिः । धर्माधर्मो न विद्येते न फलं पुण्यपापयोः ॥८०॥ एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य यद् वदन्यत्यबहुश्रुताः ॥८१॥ पिब खाद च चारुलोचने ! यदतीतं वरगात्रि ! तन्न ते । न हि भीरु ! गतं निवर्तते समुदयमात्रमिदं कलेवरम् ॥८२॥ पृथ्वी जलं तथा तेजो वायुर्भूतचतुष्टयम् । आधारो भूमिरेतेषां मानं त्वक्षजमेव हि ॥८३॥ पृथ्व्यादिभूतसंहत्या तथादेहपरिणतेः । मदशक्तिः सुराङ्गेभ्यो यद्वत् तद्वच्चिदात्मनि ॥८४॥

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80