Book Title: Jain Darshan Praveshak
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan
View full book text
________________
जैनदर्शनप्रवेशकः उप्पाओ दुविगप्पो पओगजणिओ अ विस्ससा चेव । तत्थ उ पओगजणिओ समुदयजणिओ अ परिसुद्धो ॥१२९।। साभाविओ समुदयकउ व्व एगतिओ व्व होज्जाहि । आगासाईआणं तिण्हं परपच्चओ निअमा ॥१३०॥ विगमस्स वि एस विही समुदयजणिअम्मि सो उ दुविगप्पो । समुदयविभागमेत्तं अत्यंतरभावगमणं च ॥१३१॥ तिन्नि व उप्पायाई अभिन्नकाला य भिन्नकाला य । अत्यंतरं अणत्यंतरं च दविआहिं नायव्वा ॥१३२।। जो आकुंचणकालो सो चेव पसारिअस्स नो जुत्तो । तेसुं पडिवत्ती विगमे कालंतरं नत्थि ॥१३३॥ उप्पज्जमाणकालं उप्पन्नं ति विगयं विगच्छंतं । दवि पण्णवयंतो तिकालविसयं विसेसेइ ॥१३४॥ दव्वंतरसंजोआहिं के वि दविअस्स बिति उप्पायं । उप्पायत्थाकुसला विभागजाइं न इच्छंति ॥१३५॥ अणुदुअणुएहिं आरद्धे दव्वे तिअणुअंति निद्देसो । तत्तो अ पुण विभत्ते अणु त्ति जाओ अणू होइ ॥१३६।। बहुआण एगसद्दे जइ संजोगाहि होइ उप्पाओ । नणु एगविभागम्मि वि जुज्जइ बहुआण उप्पाओ ॥१३७।। एगसमयम्मि एगदविअस्स बहुआ वि हुंति उप्पाया । उप्पायसमा विगमा ठिईओ उस्सग्गओ निअमा ॥१३८॥ कायमणवयणकिरिआरूवाइगईविसेसओ होइ । संजोअभेअओ जाणणा वि दविअस्स उप्पाओ ॥१३९।।

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80