Book Title: Jain Darshan Praveshak
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan
View full book text
________________
जैनदर्शनप्रवेशकः अथैवम्भूतसमभिरूढयोः शब्द एव चेत् । अन्तर्भावस्तदा पञ्च, नय पञ्चशतीभिदः ॥२०॥ द्रव्यास्तिकपर्यायास्तिकयोरन्तर्भवन्त्यमी ।। आदावादिचतुष्टयमन्त्ये चान्त्यास्त्रयस्ततः ॥२१॥ सर्वे नया अपि विरोधभृतो मिथस्ते, सम्भूय साधुसमयं भगवन् ! भजन्ते । भूपा इव प्रतिभट भुवि सार्वभौमपादाम्बुजं प्रघनयुक्तिपराजिता द्राक् ॥२२॥ इत्थं नयार्थकवचः कुसुमैजिनेन्दु, वीरोचितः सविनयं विनयाभिधेन । श्रीद्वीपबन्दरवरे विजयादिदेवसूरीशितुर्विजयसिंहगुरोश्च तुष्टयै ॥२३॥

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80