SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ जैनदर्शनप्रवेशकः अथैवम्भूतसमभिरूढयोः शब्द एव चेत् । अन्तर्भावस्तदा पञ्च, नय पञ्चशतीभिदः ॥२०॥ द्रव्यास्तिकपर्यायास्तिकयोरन्तर्भवन्त्यमी ।। आदावादिचतुष्टयमन्त्ये चान्त्यास्त्रयस्ततः ॥२१॥ सर्वे नया अपि विरोधभृतो मिथस्ते, सम्भूय साधुसमयं भगवन् ! भजन्ते । भूपा इव प्रतिभट भुवि सार्वभौमपादाम्बुजं प्रघनयुक्तिपराजिता द्राक् ॥२२॥ इत्थं नयार्थकवचः कुसुमैजिनेन्दु, वीरोचितः सविनयं विनयाभिधेन । श्रीद्वीपबन्दरवरे विजयादिदेवसूरीशितुर्विजयसिंहगुरोश्च तुष्टयै ॥२३॥
SR No.022469
Book TitleJain Darshan Praveshak
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan
Publication Year2009
Total Pages80
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy