Book Title: Jain Darshan Praveshak
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan

View full book text
Previous | Next

Page 49
________________ ४० जैनदर्शनप्रवेशकः कम्मं जोगनिमित्तं बज्झइ बंधट्ठिई कसायवसा । अपरिणउच्छिण्णेसु अ बंधट्ठिई कारणं नत्थि ॥१९॥ बंधम्मि अपूरंते संसारभओहदंसणं मोज्झं । बंधं च विणा मोक्खसुहपत्थणा णत्थि मोक्खो य ॥२०॥ तम्हा सव्वे वि नया मिच्छद्दिट्ठी सपक्खपडिबद्धा । अन्नोन्ननिस्सिआ उण हवंति संमत्तसब्भावा ॥२१॥ जह णेगलक्खणगुणगणवेरुलिआइमणी विसंजुत्ता । रयणावलिववएसं न लहंति महग्घमुल्ला वि ॥२२॥ तह निअयवायसुविनिच्छिआ वि अन्नोन्नपक्खनिरवेक्खा । सम्मद्दंसणसद्दं सव्वे वि नया न पावंति ॥२३॥ जह पुण ते चेव मणी जहा गुणविसेसभागपडिबद्धा । रयणावलि त्ति भणइ जहन्ति पाडिक्कसन्नाओ ॥२४॥ तह सव्वे नयवाया जहाणुरूवं वि णिउत्तवत्तव्वा । सम्मद्दंसणसद्दं लहंति न विसेस ( स ) न्नाओ ॥२५॥ लोइअपरिच्छिअसुहो निच्छयवयणपडिवत्तिमग्गो अ । अह पत्रवणाविसओ त्ति तेण वीसत्थमवणीओ ॥ २६ ॥ इह समूहसिद्धो परिणामकउ व्व जो जहिं अत्थो । ते तं च ण तं तं चेव व त्ति णिअमेण मिच्छत्तं ॥२७॥ निअवयणिज्जसच्चा सव्वनया परिविआलणे दोसा । ते उण अदिट्ठसमओ विभयइ सच्चे व अलिए वा ॥ २८॥ दव्वट्ठिअवत्तव्वं सच्चं सच्चेण निच्चमविअप्पं । आरद्धो अ विभागो पज्जववत्तव्वमग्गो अ ॥२९॥

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80