Book Title: Jain Darshan Praveshak
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan

View full book text
Previous | Next

Page 55
________________ ४६ जैनदर्शनप्रवेशकः साईअपज्जवसिअंति दो वि ते ससमयओ हवइ एवं । परतित्थिअवत्तव्वं च एगसमयंतरुप्पाओ ॥८५।। एवं जिणपन्नत्ते सद्दहमाणस्स भावओ भावे । पुरिसस्साभिणिबोहे दंसणसद्दो हवइ जुत्तो ॥८६।। सम्मानाणे निअमेण दंसणं दंसणे उ भइअव्वं । सम्मण्णाणं च इमं ति अत्थओ होइ उववण्णं ॥८७|| केवलनाणं साई अपज्जवसिअंति दाइअं समए । तेत्तिअमेत्तोत्तूणा केई विसेसं न इच्छंति ॥८८॥ जे संघयणाईआ भवत्थकेवलिविसेसपज्जाया । ते सिज्झमाणसमयम्मि होंति विगई तओ होइ ॥८९॥ सिद्धत्तणेण य पुणो उप्पन्नो एस अत्थपज्जाओ । केवलभावं तु पडुच्च केवलं दाइअं समए ॥९०॥ जीवो अणाइनिहणो केवलनाणं तु साइअमणंतं । इअ थोरम्मि विसेसे कह जीवो केवलं होइ ॥९१॥ तम्हा अन्नो जीवो अन्ने नाणाइपज्जवा तस्स । उवसमिआईलक्खणविसेसओ के वि इच्छंति ॥१२॥ अह पुण पुव्वपउत्तो अत्थो एगंतपक्खपडिसेहे । तह वि उदाहरणमिणं ति हेउपडिजोअणं वोच्छं ॥९३।। जह कोइ सटिवरिसो तीसइवरिसो नराहिवो जाओ । उभयत्थ जायसद्दो वरिसविभागं विसेसेइ ॥१४॥ एवं जीवद्दविअं अणाइनिहणमविसेसिअं जम्हा । रायसरिसो उ केवलिपज्जाओ तस्स सविसेसो ॥९५॥

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80