Book Title: Jain Darshan Praveshak
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan
View full book text
________________
१५
प्रमाणनयतत्त्वालोकः सहचरानुपलब्धिर्यथा-नास्त्यस्य सम्यग्ज्ञानं, सम्यग्दर्शनानुपलब्धेः ॥१०२॥ विरुद्धानुपलब्धिस्तु विधिप्रतीतौ पञ्चधा ॥१०३।। विरुद्धकार्यकारणस्वभावव्यापकसहचरानुपलम्भभेदात् ॥१०४॥ विरुद्धकार्यानुपलब्धिर्यथा-अत्र शरीरिणि रोगातिशयः समस्ति, नीरोगव्यापारानुपलब्धेः ॥१०५॥ विरुद्धकारणानुपलब्धिर्यथा-विद्यतेऽत्र प्राणिनि कष्टम्, इष्टसंयोगाऽभावात् ॥१०६॥ विरुद्धस्वभावानुपलब्धिर्यथा-वस्तुजातमनेकान्तात्मकम्, एकान्तस्वभावानुपलम्भात् ॥१०७|| विरुद्धव्यापकानुपलब्धिर्यथा-अस्त्यत्र छाया, औष्ण्यानुपलब्धेः ॥१०८॥ विरुद्धसहचरानुपलब्धिर्यथा-अस्त्यस्य मिथ्याज्ञानम्, सम्यग्दर्शनानुपलब्धेः ॥१०९॥
चतुर्थः परिच्छेदः आप्तवचनादाविर्भूतमर्थसंवेदनमागमः ॥१॥ उपाचारादाप्तवचनं च ॥२॥ समस्त्यत्र प्रदेशे रत्ननिधानम्, सन्ति रत्नसानुप्रभूतयः ॥३॥ अभिधेयं वस्तु यथावस्थितं यो जानीते, यथाज्ञानं चाभिधत्ते, स आप्तः ॥४॥ तस्य हि वचनमविसंवादि भवति ॥५॥ स च द्वेघा, लौकिको लोकोत्तरश्च ॥६॥

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80