Book Title: Dwadash Koshanam Sangraha
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 236
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हारावली।२३। - Romanamay - - - - - - - - - AMIN-- - - यभावतःसहिदेवमणिस्मृतः।तथावक्षसिवाहस्पनीरक्ष काउदादतः॥१८॥बंधःपलाशपत्राणांशीर्षेपत्रपिशाचिका || सुवसंतकीशब्देन उच्यतेमदनोत्सवः॥१॥कर्वद्विशतया ममध्येग्राममनोदतथाचतुःशतग्राममध्येद्रोणमुरववि दुः॥२०॥ यद्यावामंगलंसामतदप्रतिरथशविदः॥शालाघासाद| शिरवरेचंद्रशालेतिकीर्तिता॥२१॥ ॥दत्यश्लोकावधिः॥॥ तलिनंतुछ मिस्याहर्गहाश्मागृहकल्पः॥खसंचारिपुरेसी!! धीरथ्यापांशुकलीभवेत्॥२२॥सकनटःस्यात्कथकोभेडा ध्वादपटुःस्मृतः॥मक्षिकाभरमरालीरस्पापांशुरोदेशकः स्मृक्तः॥२३॥देवोद्यानंतुवैभ्रानदीपाली दीपशृंखला २॥मुक्का |मारेपिसोमालेर विषमेस्थपुटंविदुः॥२४॥द्रणहःखनपिधा निरसारिणीचषणालिका॥यज्ञस्थानयज्ञवाटरस्तृष्णाधन पिशाचिकार॥२५॥स्मृताबाल्वंगिरिवर्वारुःस्फुदिरिवारुशु॥ क्तिका॥नादाम्रस्तिमिषःसेट ३कोमासिकातुजालिका॥२६॥ पंजातुकालेलाकुरस्तुणताधनुरिष्यते।कैरातोदोगहः॥ क्षामा:३सिंघाणंकाचभाजन॥२७॥ट्वटोदंडवादीरस्पात् || स्तन-शकितवर्णकः॥धारब्धिःकरिवंधरसयात्कष्टस्थानता पवारखं..॥२६॥भोगावलीवंदिपाठःसेतपूरणपिंडलो // 2 // - - - SMA - - / %3D A चकल्याणघोटकस्याअश्वचारकस्य १११अश्वगलादेशस्थावर्त / / स्थाअभवक्षःस्थावतस्यायापलाशपात्राणाशीर्षबंधस्य१मदना त्सवस्य१रा द्विशतग्राममध्यग्रामस्य चतुःशतग्राममध्यमानस्य | 1 // 20 // यात्राकालेसामवेदपाठस्य १प्रासादशिरवर स्थशालायाः 1:21 तुच्छ स्परपेषणशिलाप मौधस्य राजमार्गस्यै सकशकस्य भंडस्यमक्षिकायो दंशस्य३) देवोटानस्पतीपावल्या सुकमारस्य विषमस्प२४खगपिधानस्यजस निर्गममा मार्गस्य यजस्थानस्थलोभस्य५ दागःस्फुटेनाटाम्रस्यजालिकायाः जीवन %25ENDEU - - For Private and Personal Use Only

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301