Book Title: Dwadash Koshanam Sangraha
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - . - - Lemoneymameen- RNHIMeme on . - - - Romania - हारावली२४ दावधिःदिवाणीदेवयात्रा शूनाधोजिव्हिकारमतारालापालि.समुर। स्थितन्मश्रुमेरुडोच्चललाटिकारा कादिष्टरजा-कन्यापो| टास्त्रीपंसलक्षणा॥३०॥महत्तरोग्रामकटोरमर्मरो१७व्यक्तनिः॥ स्वनः ॥शिवालयापितवनचिनाकाष्ठमठीचितिः३॥३१॥कर्ण वंशोभवेन्मनः२श्रीग्रहःशकुनि पालोबूलदोवागुलिकः२सु॥ रभि फालानानुजः॥३२॥तांबूलरागोमसुरेस्तरुवारिस्कपा) णक स्वागतंकुशलप्रश्नः२सामीचीवंदनोमता॥३३॥समुहः॥ संपुटीरजेपोहयस्कंधोहयटार॥पिडारोमहिषीपालेरमसूरे चगभोलिक:२॥३४॥कादलीतरूणीरत्रोक्ताछरातुकथितासुभा ॥२॥कापिल्लिकारोचनिकारकालिकावस्कराटिका२॥३५॥कालि काझीरकीट स्यातवंड्यालस्तखाडिकापांशुरःपीठसपी स्यादल्ललोरोमश:स्मृतः३६॥पूगपात्रफरुवकरकबंधोरुं डरमुच्यते॥तूलिकास्यान्नवतिकारस्त्यानमालस्यरमुच्यते॥ |॥३७॥भाजनेकमत्रोक्तंपुण्यश्लोकोनलोरमतः॥ोरखेप्रतिपll तिरत्यारारि-पथिकसेदतिः॥३॥यामकिन्यपियामिस्त्री हाफिकाचोपपुष्पिकाशनातपुत्रेविटधरो३निर्माल्यनिर्मलं२|| - - - RAImme -- anp - mummyam- - - क्षस्यरधनुषःरबलवत्पुरुषस्य३काचभाजनस्य५२७/दंदवादिनः। // 2 चौरस्परगजबंधनस्तंभस्यरकष्टस्थानस्य।राबंदिपारस्यरसेतो।। ॥३देवगात्रायाः२उलूखलादिपेचशूनाया:२२सासश्मश्रुत्रियाः२उच्च|| भूस्लिायाः२दृष्टरजःकन्यायाः१पुसलायाया: 1130 महत्तरस्य२॥ अन्यक्तशब्दस्यास्मशानस्य 2 चितायाः३३ामंचस्यरपक्षिण:पा नीयशालायाः 2 वसंतकालस्थरतांबूलदातु-२६३शतोबूलरागस्य रखडस्य कुशलप्रश्नस्य रस्तुते:२॥३३॥ संपुटस्यरहयस्कंधस्य रमहि॥ पीपालस्यररहन्मसूरस्य २॥३४तरुण्यारलेपनद्रव्यस्य रोचनिका यावृश्चिकायाः२॥३५॥क्षीरकीटस्यरमोदकस्यरखंजनघोटकस्य॥ - - - - - - For Private and Personal Use Only

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301