Book Title: Dwadash Koshanam Sangraha
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 249
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - हारावली 36 कर्णिकापिस्याकटिन्यामपिवर्णिका॥६॥पटलेपिकासम|| मोदिष्टंदैवेपिकीर्तितंगदाडिमेपिचदिंडीरंवंशोवेणोकुलेपि च॥७॥ ॥तिनानार्थः॥ // काव्यादीनामनंतत्त्वाच्छन्दादीनांविशेषतः॥वकदाकेनकि॥ दशमितिकोवेदितुंक्षमः॥७॥अतःशब्दःक्कदृष्टोयमर्थत वापिकीरशः॥तिकाव्यमलीकंस्यान्मात्सर्यमलिनात्म माना॥७२॥शब्दार्णव उत्पलिनीसंसारावर्तइत्यपिाकोषावाची स्पतिव्याडिविक्रमादित्यनिर्मिताः॥आदायसारमेते मन्येषांचविशेषतःहारावलीनिर्मितेयेमयाहादशवत्सरे In७४॥उपास्यसर्वज्ञमर्मतमीशंभूत्वातिथि श्रीतिसिंह। वाचाहारावलीगदशमासमानैर्विनिर्मितेयं पुरुषोतमेना। Insuनानाकाव्यपुराणनाटककथाकोषेतिहासस्मृतिज्योती तिः शास्त्रगजाश्वमानवभिषकोषान्प्रयत्नादियादृष्टान्या/ निचशाब्दिकैःसहकृताहारावलीयत्ततःकर्तव्योत्रनेसंश // यःसुमनसशब्दार्थेलिंगेवपि॥७६।सुधियाजनमेजयेन यत्वात् धुतिसिंहेनसमंनिरुपितेय।विदितोबहरवभिः कवींद्र विकोषानुमतःश्रमामदीयः॥७॥हित्वामहाशा ब्दिकताभिमानमात्सर्यमन्यत्रमुहर्निधायाहारावलीयः॥ प्रकरोतिकंठेविदग्धगोष्ठीषपरंसभाति॥७॥॥तिश्री। महामहोपाध्यायपुरुषोत्तमदेवप्रणीताहारावलीपर्यवसिता ॥तिहारावलीसमाप्ता mmm mmmmmm------ - - For Private and Personal Use Only

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301