Book Title: Dwadash Koshanam Sangraha
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 284
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश२३ - - - - T 3D डिपालाराभवतोऽपजनोपपदावंगपदो सिनित्पमिमनिच्चय परिक्षणकोष्ठभेषाश्चसहनिपातोपसर्गाभ्यां 6 // अपोपपदेभंगशा दःजनोपपदे पदशब्दश्च पुसिभवतः॥यथाअयमपोगोनेत्रोतः अयंजनपदोलोकपृथ्वादिभ्यमनिचू॥अनइत्यनुवर्तते टिरितिटिलोपः।स्वरितोहलादिलघोरितिरेफादेशः॥मनिच्चा स्सियोता-पुसिभवंति।अयंप्रथिमा।गरिमालघिमारढिमा इत्येवमादयः॥ एतेपुंसिभवंति।अपरसणस्तरुस्लाना अयकों छोहरिशाला।अयंभ्रषोन्यायःनिपातश्वादिः॥उपसर्ग:प्रादिः ||८स्छावराणययाठग्यकूवुनस्तापदिलाभावेकर्मणि स्युस्तदैवानियतानपुंसकता॥७॥अण॥अन्यायत्॥युठ कायकावुचाएतेप्रत्ययाःभावेकर्मणिवायदिस्युस्तदातदेता नामेतेषांनपुंसकत्वंजानिहायथाहायनांतपुरोहितादिभ्योष्णा हिन्हायनस्यभावः॥कर्मवादैहायन।यूनोभावःकर्मवायौवना। नततिनलोपेप्राप्तेदत्यणपठ्यत इतिप्रकृतिभावःस्कावर यजमानोद्गंतत्वेनलघूपधइत्यामदोर्भाव-कर्मवामार्दवं पाटवःलाघव आर्जवाअन्नप्राणिजातिभिर्जातिवयोवचनो गोत्रादिभ्योऽ॥अश्वस्यभावः कर्मवाआश्वा गार्दभाव यांव चनात्कोमारंगशैशवं। उदात्रादेः॥दमौगानासख्युर्यत्तियः॥ सख्युर्भावःकर्मवासख्यास्तयन्मलोपत्रेतियत्प्रत्ययः॥स्तेय स्वभावकर्मवास्तन्याहोत्रादिभ्योयुःहोतुर्भावःकर्मवाहोत्रीय पोत्रीयाअंगात्रीयांदुहित्रीयठकाकर्भावःकर्मवाकाप या रोहितादिभ्योयकारहस्पतेर्भावःकर्मवाबार्हस्पत्यासैन्याप त्यंबुनायोपधागुरूपोत्तमाहुभारमणीयस्यभावः॥कर्भवाग मणीयक॥अहोरूपमित्यादिकेद्रष्टव्यारावनभूलोसिन सकेचमुधाकंबलतोमरमुकुलकंदकाःपुंसिभास्त्रास्त्री॥cil ब्रजभूलशब्दोपुंसिभवतःअयंब्रजःअयंभूलः॥मृधनपुंसके NERAREN - - - - - - - - For Private and Personal Use Only

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301