Book Title: Dwadash Koshanam Sangraha
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मातृकाकोश 2 3 - - - - - निरुद्धोरसवर्णकः॥कन्यास्तननिभस्मोविसर्गश्वांतिमस्स्वरः। ॥१८॥काकोधीशोधातृसंतश्चक्रीसृष्टिश्वकरादिगः॥वर्गादिगण दवेषःककारस्कामगरस्मृतःलाखक्रुधाईगदिचण्डीशा रखेटो। दक्षिणकूपर कैटभारिश्वमातंगःसंहार-खार्णकःस्मृतः॥२०॥ गस्मृतिःपंचातकश्शाड्रीगणेशोमणिबन्धगः॥गोमुरखोगजक भश्चगकारःसिंहसंज्ञकः॥२१॥धखड़ीशिवोत्तमोमेधादक्षिणा लिमूलगः॥धनोघनस्वरश्वधकारोडादिमरस्मृतः॥२२॥ संज्ञाकोरुद्रकान्तिश्चदशांगुल्यग्रसंस्थितः॥कीववश्वभद्रेश डकारानुनासिकः॥२३॥चहलीकूर्मेश्चरोलक्ष्मीवीमवाहादि गस्तथा।चित्रधारीचंचलश्वरकाररसंस्मृतोबुधैः॥२४॥छएक नेत्रश्वमुशलीनामकूपरंगोद्युतिः॥त्रिषिन्दुकस्तथाचारीलकार श्लेभकाभिधः॥२५॥जस्थिराजपन्नौजपजशूलीचचतुराननः॥ मणिबन्धगतोबामेजकारांजनकोत्तमः॥२६॥झस्थितिः पाशीत थाजेशोवामांगलितलस्थितः॥स्वस्तिकरस्थाणुसंज्ञश्चझकारों, जान्तसंज्ञकः॥२७॥जवामाडाल्यग्रतःसिद्धिस्कुशीसर्वसंज्ञकः। मातंगोद्यनुगासनश्वनकारवनिरंजनः॥२८॥टजरामुकुंदरमो मेशोरक्षपादादिगोमुखः॥गजांक्शश्ववालेंदुरमृताधष्टकरम, तः॥२९॥ठलागलीशोनन्दजश्वपालिनीचकमण्डलुः॥दक्षजाना गतस्स्थायीउकारस्थ विरस्स्मृतः॥३०॥डनंदीक्षांतिदारकश्च डामरोदक्षगुल्फगः।व्याघ्रपादश्शुभांप्रिवडकारस्तोमरोमतः॥ ||॥३१॥ढऐश्वरीचा नारीशोनरश्शाखोतराततिः।।दक्षपादांगुलीभू लोढलोढकोढकारकः॥३२॥णउमाकांतोनरकजितिदक्षपदाग्रगः निर्वाणस्त्रिगुणाकारस्रेिखोणस्समीरितः॥३२॥ तवामोरूमूल|| निलयआषाढीकामिकादरिः।तीवश्चतरलोनीलस्तकार-कीर्ति तोबुधैः॥३४॥थदण्डीशोवराकृष्णोवामजानुगतस्मराशी रिचापिविशालाक्षस्थकारःपरिकीर्तितः॥३५॥दसत्योत्रीशो॥ - - - - - - - -- - - - For Private and Personal Use Only

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301