Book Title: Dwadash Koshanam Sangraha
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मातृकाकोश - - - - श्रीगणेशायनमः॥श्रीगणेशमदेशानम्भारतीमीश्वरंशिवम्॥न | त्वावक्ष्यमात्रिकाणान्निपण्टंवालबुड्ये॥१॥जोंध्रुवस्तारस्त्रिर ब्रह्मवेदादिस्तारकोव्ययः॥प्रणवश्चत्रिमात्रोपिओंकारोज्योतिरा |दित:॥२॥अश्रीकण्ठम्केशवश्वापिनिवृत्तिश्वस्वरादिकः॥अका |रोमात्रिकाद्यश्चवातद्यभिधीयते॥३॥आनारायणस्तथानन्तोमु रत्तोगुरुस्तथा॥विष्णुशय्यातथाशेषोदीर्घआकारणवच॥४॥ माधवस्तस्मसंतश्वविद्यादक्षिणलोचनम्॥गन्धर्व:पांचजन्य श्वेदकारश्वमुकोकुरः॥५॥गोबिन्दश्वत्रिमूर्तीशःशातिरस्या गमलोचनम्॥नृसिहास्त्रन्तथामायाकारोपिसुरेश्वरः॥६॥॥ उ.अमरेशस्तथाविष्णुरिन्धिकाचगजांकुश:॥दक्षकर्णश्ववि| जयीउकारोमन्मथाधिपः॥७॥ऊ अहोशोदीपिकावामश्रवण म्मधुसूदनः।।इंद्रचापधण्मुखश्वऊकारोरक्षणाधिपः॥८॥ // देविकादानासाचभारभूतिस्त्रिविक्रमः॥देवमातारिपुघ्र श्वकारस्तपनस्तथालाऋअतिथीशोनामनवमोचिका वामनासिकाादैसमाताचदैवज्ञऋकारस्त्रिपुरान्तकः।।१०।। || लश्रीधरश्वपरास्थाणुर्दक्षगण्टु स्त्रिवेदकः॥एकांघ्रिर्वजदण्ड श्वव्योमर्डिले स्वररस्मृतः॥१॥लहृषीकेशोहरस्सूक्ष्मोवाम||| गण्डकुबेरहकाभईनिीलचरणोलकारमचत्रिकूटकः॥१२॥ए| झिं टीशःपद्मनाभश्वशक्तिरसूक्ष्मामृताभगः।अष्टगः कामरूपएकारश्वत्रिकोणकः॥१३॥ऐज्ञानामृतोभौतिकश्वाध रोदामोदरस्तथा।वागीशोवर्मभयद कारस्त्रिपुरस्तथा॥१४ ओसघोजातोवासुदेव दंन्तस्त्रिमात्र कः॥आप्यायनीम|| बनाथओकारोनागसेज्ञकः॥१५॥औसंकर्षणीनुग्रहेशम रारियापिनीतथा॥अथोदंतगतोमायीनृसिंहांगस्तथोरसः || |॥१६॥अंअंक्ररोज्योमरूपवषयम्नश्चन्द्रसंशकः॥अनुस्वारस्त [थाविन्दरंकारेश्वशिरोव्ययः॥१७॥अ-अनन्तश्वमहासेनोऽ e -meme- - -- Rampawanamurmameramananews -- For Private and Personal Use Only

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301