Book Title: Dwadash Koshanam Sangraha
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 299
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अव्ययकोश३ tyMADA -- - - - - - - नेदायाँदष्टकीर्तितअंगीकारेब्रह्मणीचमतमोतप्रकीर्तित॥३८॥ प्रशंसायोविकल्पेचसष्टप्रोक्तमनीषिभिान्याय्ये देसाप्रतस्थाने पशैलमतिनिर्भरे॥३॥ पूजनैपिसुचत्रोक्तंसाक्षात्प्रत्यक्षतुल्य साचित्रोक्ततिर्यगर्थउत्कर्षवरषस्मृतम्॥४॥विततार्थम् || मायथाथैतुयथातथा हौद्धतार्थकंपोक्तसादृश्यवस्मृत / बुधैः॥४॥संवैवरेत्वयिथावतपथातयनिष्यमदुष्य गोत्ववप्रयनिश्चयेस्मत॥४॥आनुषक्त्वनुमानार्थशुपा सुदिमतसष्णपक्षेत्रदिप्रोक्तं प्रत्यारंभेनहस्मृत॥४३॥पादपू प्रसिद्धगैहकचित्तामप्रवेदनप्रितीच्यांचरमपश्वानिर्देशा। तथाहितु॥४॥अवदत्तप्रदानेस्वात्सम्यगर्थेपर्युस्मृताहेतौर परत्युद्य दिपक्षातरनिमित्तयो॥४५॥परिप्रभवितकैचभम नेह प्रकीतिताचटचाटेपियवाक्यसादृश्यार्थदवस्मृतं॥४३ill डोषद? भिल्याप्तौसीमाधात्वर्थयोगयो।मर्यादागास्मृतसद्धि रातुस्मरणवाययोगासंबोधननिषेधाधिक्षेपेषुमनी / षिभिः।।आस्तुको पैचपीडायमिति विस्मयजुगुभयोः॥४८॥ओ || प्याटपाडेगहभोईऔरतजभगोः॥अयेपोस्वितिसंबुद्धी लेधनतीवनिर्भरे।।४॥प्रकर्षाथै पिप्रजायामितिस्विस्त्रश्नतर्क योःचाचाचपोसमाहारट्तरेतरयोग॥५०॥समुच्चयैपादपूतो। वानंदेविस्मयैस्मृती अर्धागीकारकेसत्यमसासहसमीपयोः / ५ाकुत्सषेदर्थपापैक किलायोजगुप्मने। मंगलाशी-क्षेपपुण्या स्वस्तिशक्त मनीषिभिः॥२॥भेदेवधारणेपादपूरणेतुमनीषिभिः॥ खेदानुकंपासंतोषविस्मपामंत्रणेवता॥५३॥प्रश्नावधारणानुज्ञा ननयामंत्रणेष्वपिविरोधो कौननुप्रोक्त वितर्कपश्भयो च॥el इतिहेतुप्रकरणावधारणसमाप्तिपापकर्षे आनंदआर्यावधे।। मनीषिभिः॥५५॥स्याप्रबंधगिरातातैविकटाँगामिकेपुराअत्व रितेसमारख्यात विशेषाप्रथमायो॥५६॥ इथंभूतारल्यानकेच // -nam - / me - For Private and Personal Use Only

Loading...

Page Navigation
1 ... 297 298 299 300 301