Book Title: Dwadash Koshanam Sangraha
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 298
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maa m ananeepatite - -- Sure new - अव्ययकोश 2 उपोभुचांप्रकाशेवाउच्चारणरहस्ययोः प्रोक्तमिथोमियोन्योन्ये सहाथैचरहस्यपि॥१९॥असिमकालेचप्रबाहकैप्रवाहिका ॥अनुकैईवितर्कचत्वेजसशिप्रलत्वयोः॥२०॥ख्यातानेकार्थकेस तासाकैसाईसमंसह अतिकैनिकषाधीरैस्कूपवानप्रशंसयोः ॥शावाविकल्पोपमापादपूरणपिसमुच्चय।अन्धाचयेसमाहा' रइतरेतरयोग ।।२२।।सारश्यानवयोश्चत्वैवधारणसाम्यये. शश्वन्नित्सेसहाथैपित्ताधिक्यचविधारणे॥२॥विशेषेषथर थपिन्रैदानेवनागरवावधारणेसाम्यान्वक्लप्त्योर्मनी // 20 // यावत्ताबच्चसाकल्यैवधौमानेवधारणेदवैत्यमर्थयो धारणमतैपिच॥२॥अमंगीकारउक्तैरंगीकारेतुच ताप्रतिषविचारैपि नेत्समुच्चयशेकयोः॥३६॥ मंगलानतरारंभ प्रश्नकात्स्नोधिकारके समुच्चयेप्रतिक्षायामयाँथोकीर्तिता 27 // हुकुमनायोवार्तायामलोकपिकिलस्मृताभनवकूत। चगहोंयो यत्रकीर्तितारपादपूर्तावतीतेस्मथ पिाहतहर्षेनुकंपायौवाक्यारंभविनादयोः॥निषेधवाक्या लेकारजितासानुनयेखलँउपक्रमैच हिंसायाकुत्सनेलादहस्मृत 3 // प्रातःप्रभाउपधाभेदेप्रोक्तानतौनमः॥गोमाताला अहोआमंत्रणेते॥३॥अंतनेिसनुत कियामांवेशनैस्मृतं रातत्रोक्तंप्रातिलोम्येपादपूरणहिसयोमानत औषडौषषट्स्वधाअन्याथैन्यसमातोशंबविताभिमु| ख्ययोग्लानोप्रतासमानार्थेषशालिस्तारकेप्रशनावला कारेचार्यहलविहसाविपदर्थके॥३४॥ सूयायांमुपगमेस्वछंदे काममारिता विशेषेप्रथमार्थवावधारणसहार्थयोः॥३५॥मुहनपुनःशश्वदेभीक्ष्णमसरसमा सकपकामबलवाहिकल्स तिशयैसमाः॥३६॥नित्यजस्वमनिशंसंततनित्पदासमाः।सा तत्यर्थ पृथिव्यांभूरैतरिक्षेभुवसतीगरोदसीयोपथिव्यथै| - - मचानुन येव 33 / - %D -- - - - - - - - -- - - For Private and Personal Use Only

Loading...

Page Navigation
1 ... 296 297 298 299 300 301