Book Title: Dwadash Koshanam Sangraha
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir amme - अव्ययकोश IN गणेशायनमः॥अथव्ययकोशप्रारम्भ गजानननमस्तेस्त। विप्रहरैनमःविश्वस्यांकहरेहारेसर्वलोकशिवकरं॥१॥श्री|| मपरमानंदेवदेवानंदविग्रह।यस्यसान्निध्यमात्रेणचिदान यतैवपुः॥२॥अव्ययार्थप्रकाशश्रीमहादेवकृतीसुधीसिद्धों तकौमुदीतत्वबोधिनीसुमनोरमांशपुराणकाव्यकोशादीनस | गलोच्यगुसूक्तितः विपित्सूनापतनुतेबालानांबोधसिद्धयन चमत्सरशोमेदः क ति रखता। गंगाधरपटांभोज रुप योरुतयैविभावस्व परलोकस्पाच्चैमहतिसूरिभिः नामनाकिंचिदीषदेतान्यल्पेमनीषिभिः॥६॥धक्सत्येवि यागच शीघ्रसामीप्ययोरपिालापनार्थसमारख्यातनानानक सपनाजोषमौनसुखेचस्यात् आराहरसमीपयोगते मायाकीमतरेणहिरुकविना॥अंतराच पृथक्वजे॥ ॥'धतातु कस्मृतीचिरेणचिरैरान्नायचिरस्यचचिरायंचलाl रिचिराद्दी कालेप्रोक्तंकवारिमूर्धनिपौवधारणेधीरैर्व षाप्रथमाथे 'योः॥१॥अबोबदिवबाह्यर्थेप्रागैतीताथेका / तामध्येस मीपेसमांतल्याथै विप्रवत्स्मतं॥१॥थामुर पथाव्यथाना शभर्तनयोश्चधिकानक्तंरात्रविषादोषानिशि! (तानिसूरिभिः नानानननासंबंधेनिषेधार्थ मनीषिभिः। गदरिद्धाविरेतानि काशनाम्निमूरिभिः॥१३॥अधैजुगुशित) मिप्रेत्यांमुत्रभवांत. देवधारणेतवैचाप्रोक्तमनीषिभिः | निषेधाशंकयो जमिननेतकै थनिश्वासनोत्सनसनो नित्य कदथै कुत्सि तैकु. १५॥शीप्रार्थकालभूयस्त्वाधुनाथे| प्रश्नके ज्योक्॥अकस्मि के विमर्शसहसक्तिंमनीषिभिः१६ अवार्यद्राक्थुमसुमति तिझागितिद्वत आसयःसपा क्तिविशेष विकर्तयो:॥१७. मौनतमीतूस्मीकैप्रोक्तंसाय निशमुखाअलभूषणपति पशक्तिवारणवाच॥१६॥ mom mages earr me - EDS 3DDED - For Private and Personal Use Only

Page Navigation
1 ... 295 296 297 298 299 300 301