Book Title: Dwadash Koshanam Sangraha
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 296
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मातकाकोश m - o - me - ल्हादिनीचवामगुल्फगतस्तथा।शूलीकुबेरोदाताचदकारोधादिम स्मृतः॥३६॥धमीनेशस्सात्वतप्रीतिर्वामपादांगुलीगत:॥धनेशोध रणीशश्वधकारोदांतिमस्स्मृतः॥३॥नशारीमेश्वरीदीवामपा|| दाग्रसंस्थितःनिरोनदीनोनादीचनकारश्वानुनासिकः॥३८॥पती एणाचलोहितश्शूरोट्क्षपार्श्वश्वपार्थिवः।पोशोनान्तिमःफादिप कारोपिप्रकीर्तितः॥३॥फजनार्दनीशिरवीरौद्रीवामपार्थसतालयः| फटकार:स्रोच्यतेसभिपकार-पांतिमस्स्मृतः॥४॥बडलगण्डोभू धरश्चभयापृष्ठगतस्तथा।सुरसोवन्त्रमुष्टिश्चबकारोभादिमोमतः ४ाभविश्वमूर्तिहिरण्डेशोनिद्रानाभिगतोपिचाभ्रकुटीचभरद्वाजो|| भकारबजयापहः॥४२॥मवैकुण्ठश्वमहाकालस्तन्द्रीजठरसंस्थि तः॥मन्त्रेशोमण्डलोमानीविषस्सूर्योमकारकः॥४३॥यसुधावाला चवायुस्त्वग्धृतश्वपुरुषोत्तमः॥यमुनोयामुनेयश्वयकारोयांन्ति| मरस्मृतः॥४४ास्क्रोधिनीचभुजेगेशीन्चालीरुधिरपावकारोचि प्यान्दक्षिणांशश्वसचिरोरेफरतः॥४ालक्रियाककुदतोमांसंपि नाकीभूर्वलानुजगालंपट शक्रसंज्ञश्ववाद्योरांतोलकारकः॥४६॥ ववालोवामांसनिलयोमेदोवारिट्वारुणौ।उत्कारीजलसंज्ञश्च खनीशोपिवकारकः॥४७॥शमृत्कर्वकोषघ्नश्चहृदोदक्षकरस्थिी ताशंकुकर्णोस्थिसंतश्वशकागविगिरीरितः॥४ाषषःश्तेश्व स्पीतामज्जा हामबाहुगः॥षडाननष्पकारश्वकीर्तितववll धेरखरः॥४९॥सभृगश्वेतस्तथासोहदोदक्षिणयादगासम यस्सामगशुक्ररसंगतिस्साकशशीगाहनभोवराहोनकु लोहदोवामपदस्थितःासदाशिवोरुणप्राणाहकारम्बदयाननः।) पालुंहृदयान्नाभिसंस्थानशिवेशोविमलोसितःलघुप्रयत्नश्चों पान्योलुंकारस्त्रोच्यतेबुधैः॥२॥क्षसंवर्तकोनृसिंहवहृद पान्मुरवसंस्थितःभनन्तःपरमात्माचवनकायोन्तिमाक्ष // 53 // ॥तिहादिमतेमाहकाकोश:समाप्त:॥ ॥श्री // - Meam - - - - - - For Private and Personal Use Only

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301