Book Title: Dwadash Koshanam Sangraha
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नाममाला.५ - - - - -- - - शायरीशनिनामानिराहुबिधुतुदोजारि:सिहिकेयस्तथातमः॥स्व र्भानुश्चंद्रमाशत्रुकेतवः शिविनोमतः॥७॥ तिराहुकेतुना मानिारखेचरोद्युचरोखेटोयुचरोखेचरोग्रहः।व्योमवर्भाव्योमचा रीव्योमगश्वरवगोद्यगः॥७॥ विपद्रोगगनश्वारीगगनगोनभश्च तथागगनवाचागामीचमरुत्पथी।७७॥तिग्रहनामानि | चैत्रादिनाममासानांबधैःसंताप्रकीर्तिता।मधुश्चमाधवःशुक्र पुचिर्नभोनभस्याईपूर्जीसहःसहस्यौतथातपतपस्या को|भाद्रपदंौष्ठपदःप्रोक्तवाद्यैर्मुनीश्वरैः॥७९॥तिमासना |भानिामासोदर्शावधिश्वांद्रसौरोकराशिचारतः॥सावनोदिन || |विशद्भिक्षित्रश्चंद्रभाक्रमात्॥५०॥तिचक्षुर्विधमाससंज्ञा || असरैःषष्ठिभिदी(पलमेकंबुधैःस्मतम्॥पलैश्वरवरसैर्ना || || डीप्रमाणंभवतिस्फुर्द॥५१॥नाडीघटीचघटिकाविनाडीप लमीरितमादिनस्यरात्रेस्तूर्योशोसोयामःप्रहरोच्यते॥२॥ तिपटीपलमहरसंज्ञा॥वासरोदिवसोपस्त्रस्तथाहोयुर्दिन स्मृतातिदिनसैज्ञानिशीथिनीसपारात्रिःप्रोक्तानक्तंचशर्व ॥३॥दोषानिशास्त्रियामाचरजनीयामिनीतमीपतिरात्रि संज्ञामदिनाहितमध्यान्हंरात्यचिमहानिशा॥८॥निशीथो मध्यरात्रिप्रवरात्रिशेषस्ततःपरं॥तथेवरात्रेपूर्वाईसूर्यास्ताच, ||गतानिशा॥५॥सूर्योदयाच्चमध्यान्हंयावत्पूर्वान्हसंज्ञकं। त थामध्यान्हतःपश्वाहिनशेषेपरान्हको५६॥इतिपूर्वान्हपरान्ह संज्ञा दिनरानेरहोरात्रंत्रोच्यतेषष्ठिनाडिकादिनःपंचदशमि | तिःपसैकोपिनिगद्यताप्॥पक्षशुकःसितःश्वेतोवलझोवह / लोत्तरः॥असित्तोबदलःहष्णोशुक्कैतरसितेतरः॥५॥तिप|| ससंज्ञापसहयनमासस्यातऋतुर्मासस्येनचतुत्रयेणाय नःस्यादयनस्येनवत्सरः॥८॥वर्षाव्दहायनशरःसंवत्सरः समास्मृतः॥तित्वयनवर्षसंज्ञा ऊचुस्तिथीनोनामानि| - - -- - - - D T For Private and Personal Use Only

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301