Book Title: Dwadash Koshanam Sangraha
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 288
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नाममाला३ - -- 1 mm - - - - - / - - %3 तथैवविबुधैःप्रोक्तोनाबमकरोमृगः॥घटकुंभश्चकलशोमर स्योमीनोझपोमतः॥३९॥ तिराशिसंज्ञ॥प्रथमंतनुश्वमूर्तिराचंदे|| हशरीरक॥द्रविणंधनंहितीयेचद्रव्यंचसमर्थविधिः॥४०॥करवं स्वातंचमुखंविभवाश्चैववैभव।सहजंसहस्तृतीयंचपराक्रमंस होरं॥४१॥विक्रमंत्रिश्वदुश्विक्यचतुर्थहिबुकंजले|जननीमा| तपातालंबंधुतूर्यसुरवंसुहन्॥४२॥रसातलांबुवेश्मोक्तं पंचम सुतमात्मजासंतानंबुद्धिसंज्ञाचविद्याधीश्वैवनेनं।४३॥अरिः|| षष्ठविपक्षेचद्वेष्यःशत्रुश्वहिषाविरोधीवैरिसंचषट्कोणेचैव सप्तक॥४४॥ कलत्रंसप्तमंचाथघूनंचस्मरमन्मथाजामित्रंमदना ब्दानंकामततोएममृति॥४५॥निमीलनचनिधनरंध्रमृत्युर्विना|| शनम्॥छिद्रंवसुततोभाग्यधर्मचनवमंतपः॥४६॥त्रिकोणंचतil थाकाशव्यापारंदशमविपताकर्मविराज्यव्योमंचगगनंपुष्कर नमः॥४७॥एकादशंभवलाभप्राप्तिमापमुदाहताअंत्यव्ययंद्वाद शमरिष्यंघाहर्मुनीश्वराः॥४॥इतिद्वादशभावानांसंताभन्यच्च चतुर्थमष्टमप्रोक्तंचतुरस्त्रंसदैवदिदशैकादशषस्त्रिसंज्ञाश्चो पचपानिच॥४॥अन्याह्यपचयानिस्युर्गाद्यैर्गदितानिकट कंकेंद्रमित्युक्तंतथाबुधैश्चतुष्टयं॥५०॥यूनांबुदशमैकानित तःपणफरंस्मृताद्विपंचाटमलाभानांततश्वापोकिमभवेत् 55 व्ययारिसहधर्माणांत्रिकोणनवपंचमाइतिकेंद्रत्रिकोणपणा फरापोक्किमसंज्ञा आलयंभुवनंगेहंगृहक्षेत्रंचमंदिरं॥५२ स्थानेचसदनंवेश्मतथावासविनिर्दिशेतातिभुवनसंज्ञा।आदि| त्यासवितासूर्यस्तिग्मांशुर्दिनरुद्रविः॥५३॥सहस्रकिरणः पूषा|| प्रद्योतनोदिवाकरः॥पतंगास्तपनोमिनोमाले डस्तरणिर्भगः॥४॥ विकर्तनःसप्तसप्तिःसप्ताश्वमणिःखगः॥विरोचनोदिनकरो // दिनमणिस्तुरहपतिः॥५५॥दिवांपतिर्दिनेशश्वदशसतोशुरर्यमा विवस्वानिनःशुमालिःप्रभाकरश्वभास्करः॥५६॥अर्कस्त्रगीत - - - . For Private and Personal Use Only

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301