Book Title: Dwadash Koshanam Sangraha
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नाममाला 1 and amannaam श्रीगणेशायनमः॥गणितस्पनाममालोवगुरुप्रसादतः।वार लानादिसुबोधायहरिदत्तोद्विजायणीः॥१॥अथनक्षत्रनामानिull अश्विनीदरभदालनासत्यंतुरगंहयमाभरणीयमभंयाम्पंप्रोक्त मंतकमीतक॥२॥कृत्तिकाग्निभमाग्नेयेरुशानंहव्यवाहना नलंदहनःचवन्हिभंचहुताशन॥३॥रोहिणरोहिणीब्राह्माजाll मापत्यंचधातभामृगशीर्षमृगशिरंसोम्यंमृगशोभनं।४ाएँ दिवंचंद्रशशिभभिंदचंद्रभमुच्यते॥आर्द्राशिवंशिवक्षेचशिवभ रोट्रमीश्वरं॥५॥ईशंचाकरंशर्वशंकरंशशिशेख पुनर्वसुपुनः प्रोक्तमादित्यंचतथा दिति॥६॥पुष्यतिष्यगुरुभचअश्लेषासर्पदै| वतंगसार्यभंसर्पभसापेमघाचपित्तदैवत॥७॥पितभंपितरंपि, पूर्वाफाल्गुनिभाग्यभंगभगंभाग्यंतथाप्रोक्तोत्तराफाल्गुनिचा) र्यभाग उग्रार्यमास्ततोहस्तभचैवतथार्कभोकरंसवित्त || यचित्रावा;चत्वष्टभार॥सुखाईकिसंखंचतथास्वातिंचमा रुताअनिलवायुनक्षत्रंविशाखेद्राग्निदैवतं॥१०॥शक्रानिभद्धि दैवंचमैत्रमित्रानुराधकंगज्येष्ठाशाकंचंशकर्सपोरुहूतंतथेंद्र माभा१॥तथैववासवर्षीचमूलनैष्कृतिनिति।पूर्वाषाढातथा पात्तोयभंचतांबुभं॥१२॥ऊषाचैवोत्तराषाढाविश्वेचविश्वदेवता ||श्रवर्णवैष्णवं विष्णुगोविंदेहरिभंश्रुतिः॥१३॥वासुदेवंधनिष्ठाचा नविष्ठावासवंबसुगशतभिषावरुणचैववारुणेशततारका॥१४ अजमार्जपदंपूर्भतथाजचरणमतोतयोत्तराभाद्रपदमादिर्बधी चिभस्मृतंगरेवतीपूषभपोष्णंपूषमांत्यंचपोष्णभेपूषचैवात्या |संतुकथितंशास्त्रकोविदैः॥१६॥इतिनक्षत्रनामानिअथनक्ष त्रसंज्ञााधिण्यभमर्सनक्षत्रंतारकातिगद्यतातिनक्षत्रसं ज्ञाअथेकायकानांसंज्ञा॥स्केंदुरजनीनाथकुभुचंद्रचमेदिनी॥ || धरारुपनिशानाथरजनीशनिशाकरा॥१७॥वसुधाशर्वरीकोतश शाकाबनयस्तथा यत्रभूमीदनामानिपोक्तातत्रैकसंज्ञका॥१८ S on - - - - - - - - For Private and Personal Use Only

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301