Book Title: Dwadash Koshanam Sangraha
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश 24 ARMANPRE ल swar - - - विद्धिामधंयुद्धगएतेशब्दा:पुसिभवंति।अयंकंबलःऊणो। वस्त्राअयंतोमरः शरपहरणमुकुलःकुडालः।।कुंटुको पान।भास्त्राशब्दःस्त्रियांभवति इयंभास्त्राकमलपत्री॥८॥ ||आकारेकारांस्लावरंजंगमंस्त्रियांभवेन्नित्या क्वचिदूकारोतस|| पित्रोक्तंबापुंसियोनिःस्यात्॥८॥ आकारांतमीकारतेयस्ला। विरंजंगमंतत्सर्वस्त्रीलिंगभवति।आकारांतस्छावरंयथाय|| गंगायमुना नर्मदा॥ईकारांतंशरावतीसरस्वतीत्यादि।आका|| पतंजंगमंयथायंदेवदत्ता॥ यतदत्तावलाकाअंबिकत्यारा दिकारांताकुमारीगौरी॥ब्राह्मणी हस्तिनीश्वश्रूविधूः॥॥ क्वचिदितिकि।कटपू॥धान्यलूः॥अयंयोनिःट्येयोनिः॥८eull वाग्विषयस्यचमहतःसंक्षेपतएपविधिरुक्ताः॥यन्नोक्तमत्रस ॥भिस्तल्लोकतएवबोद्धव्यः।।९०॥ ॥तिश्रीमदखिलवाग्वि लासमैडितसरस्वतीकैठाभरणानेककविशरण श्रीनरपतिसे| वितविक्रमादित्यकिरीस्कोदिनिश्चरणारविंदाचार्यवररु॥ विविरचितोलिंगविशेषविधिः समाप्तः॥श्रीरामचंद्रार्पणमस्ती in - // इतिवररुचिकोश:समाप्तः। maaRH - -- - Ans - - For Private and Personal Use Only

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301