Book Title: Dwadash Koshanam Sangraha
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश 22 OMANORARY - - - ALS - . / % 3D स्तापसः॥यक्ष्मारोगःरेफोवर्णविशेषः॥अधमश्व मंडोन्नविका) राकरंडाकशभांडावरंडःकाष्ठविशेषः॥शपथःप्रत्ययकर |अंबरीषोभ्राष्ट्रः॥८॥मथुरातनुस्तनूर्वर्तिनीसूचियवागू वर्णिनिकाशाशर्कराःस्त्रियांपुसितर्कश्व॥२॥एतेस्त्रियांभवी ति॥द्यमथुरानगरी।तनुःशरीरंगातनूरतदेवावर्तिनीकानव शब्दसाधनासूचीमूलंपापस्यायबागू:अन्नविकारः॥वर्णिम र्णिः॥निकाशाकर्षविकारः॥शर्करागुडविकारः॥तर्कासिमना ति।अयंतर्कउदः॥चशब्दःपादपूरणे॥२॥बंधुरविषाणयोनि कंभवेल्यल्वलंतृतीयंस्पाताशकटीशीरकुतूहलशरावरदा निजानीहिमपत्रिकमितिलिंगत्रितयाअयंबंधराट्यंबंधुर। बंधुरंउत्तप्तमांसं अयंविषाण: इयंविषाणाशृंगंपल्वल|| ततीर्यनपुंसकमित्यर्थः॥पल्वलं॥अल्पसरः॥स्तानिनlll सकानिजानीहिादंशकटंयानामुशीरंबीरणमूलं कुतू दलं कुतुकंगशरावंमृन्मयभाजनारंदसमूहः॥५३॥ यूकोल्का शुत्पोषधिवर्तिभृकुटयःस्त्रियांमुदिताः।वाल्मीक्यध्वरनि!ह व्यूहमुस्तकाःपुंसिकुंभश्चा५४ारतस्त्रियामुदिताः॥इयंयूका। मस्तकरुमिः।उल्कासंघातस्यदिग्धकाठंचाशुक्तिर्जलसैभ|| वाओषधिःफलपाकांतोरक्ष विशेषः॥वर्तिपस्याभ्रकटिभी ग:पुष्परचनावावाल्मीक्यादयःपुसिभवंतियथावाल्मीकिः // ऋषिः॥मृत्कूटश्चअध्वरोपागःनिर्मूहश्चंद्रपाणि:व्यूहःसमूह प्रभूतःपुस्तकोगंधद्रव्यंचकुंभोघटः॥४॥केयूरतरलतूर्योग दानिनित्यनपुंसकेविद्धिापुंसिंगवाझविद्यात्रिया श्यामाभु | // शुंडीभांडीच॥५॥केयूरादीनिनपुंसकेजानीहिदकेयूरंबा हभूषणंगटेतरलमलंकारः॥तूर्यवादिवंगअंगदवाहभूषणं!! गवाशशब्दंपुसिवियाज्जानीयातायथाअयंगवाक्षावातायनः॥ एतेशब्दा:स्त्रियांभवंतिपयंश्यामात्रीभुशुंडीआयुधंभोडीनिया meema a - - rparanth ama - - Aam -- - - -- - - - For Private and Personal Use Only

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301