Book Title: Dwadash Koshanam Sangraha
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 277
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश 16 - - - - - 4 . B रुपविहायारूपनपुंसकेभवति इदरूपंचक्षुर्याा॥५॥शरवा रयूपपुरोडाशकूपसूपलवशष्याः॥धर्मम यवासोदशादारा:पill सिबहत्त्वंचैषां॥५५॥एनेशब्दाःपुंसिभवंति।अयंशेखरःपुष्य संपातः।उत्तुंगोवा।यूपोयज्ञभांडंपरोडाशोयज्ञपिंडकिला कपोवटः॥सूपोव्यंजनंगलबोलेशः॥शष्योवालतणधर्म उपवासादिः॥मयोवेश्मावासासिवस्त्राणितेषांदशावादारा स्त्रि यश्नपुसिभवंतिबलत्वंचैषांसदाभवति। वासोदशा वस्त्रांll तसूत्रोमेदारा:स्त्रियः॥वासतिक्किादशा अवस्वा॥५५॥मा सविवराभिधानंनपुंसकेविद्वितीर्थतुंडेचायवमाषाद्यावीदय पंसिप्रियंगवश्वस्त्रियामेवा५६॥मांसाभिधानविवराभिषा नचतीर्थतुंडेचनपुंसकेविदिजानीहियथामांसंपलंपललंबा कव्यमित्यादिददंविवरंबिलंछिद्रंध्रकुदरंसुषिरमित्यादिulll इदंतीर्थपुण्यस्ठानातुंडवयवमाषायाब्रीहयःसिायथा इमेमाषा:।मुगाःकुलत्लाःसोष्टा गोधूमाःतिलाकलापा:मस्र - - - - RDA - वउक्तःपुंसितुनसकेकिसलयस्त्रियांलाक्षा॥ऋयो चनापि डकाकंडाक्षपाचैव॥५॥पल्लवशब्दःपुसिभवति॥अयेपल्लव ॥दंकिशलयंप्रवालंलाक्षास्त्रियांस्यात्॥यलाक्षाजतु गादयःशब्दा:स्त्रियांभवंतिणयमृवेदावमवःगरोचना गोपितंापिडेकाशरायगंगकंडरवर्जूः॥सपारात्रिः॥५॥कल || लकफपूयकल्माषकल्ककल्पगेहमरवलौहित्याः।झर्झर विचषालाबपुंसिकटाहमत्स्यौच॥५॥एतेशब्दाः पुंसिभवा) तिअयंकललोगर्भाशयः॥कफलेमापूयःशोणितविकार, कल्माषःसस्यजाति कल्कःसर्षपादीनांचूर्ण कल्पःकालप रिमाणागेहंगमखोयज्ञालोदित्योनदविशेषः।झर्झरोया दिनविशेषः खःशरस्याचषालोयूपाकटाहोलोहभाज - - - -- - - - - - - - - - For Private and Personal Use Only

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301