Book Title: Dwadash Koshanam Sangraha
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोशाई kuwa it - e - - me- on - - - - निमिश्यक्रपिंडिका।शाचतुःपथयुगलछलचेलरवोलधिषाया|| लशफानविद्धिनपुंसकभावंपण्यस्यचपिछपलयोश्वाई॥ चतुष्पयादीनांनसत्वविद्विजानी हिइदंचपुष्यथा युगलंयुग्म गलंच्याजःचिलवस्त्रजातिः॥रवोलभग्नभाडंधिवायंगृहं॥ अर्गलंद्वारपिधानंशफंखुरः॥पण्यंविक्रेतव्यंपिळूमयूरस्याप लंचतुःपलिपरिमाणं॥कारयमंडपनरककपालगुडमणिमे दर्दरकुरनूलाः॥युग्माकाशव्रतशृंगवर्जिताःमंचासदापुंसि॥ दिलाएतेशब्दाःपुंसिभवंति।अयंग्योवेगः॥मंडपोजनाश्रयान रकोदुर्गतिः।।अवीचिरित्यादि।असुरश्वाकपालःसिरोवयवः / / |भिक्षाभाजनंच।।गुड विकारःमणिरत्नामेदःशिश्ना? रोभेकः॥कुसूलोधान्यादिस्छित्याधारः॥युग्माकाशब्रतशृंगव र्जिताइति॥युग्मादयश्चनपुसकेभवंतिाइदंयुग्मंयुगलं॥आकाill शंनभःनितंनियमः।शृंगविषाणपर्वतस्यचामंच:काष्ठकृतः॥ ६९॥स्छूलालतककाससूर्यकूर्पाससारथितरंगाः॥अलक समुडावरोटकतूपुरकंकणा:पुसि॥७॥एतेशब्दाःपुसिभवति। अयस्कूलोराशिः॥अलक्तकापादादिरागद्रव्याकर्पासःसूत्रद्र व्यंसूर्योरविः॥कूर्पासाकंचुक सारथिःसूतः।।तरंग:कल्लोलः। अलका केशरचना समुडा संपुटकःविराटःकपर्दकं // 7 // सिन्यायुधर्मगलनगररत्तफलमूलहरितालबिंबमुकुटकुड्म। लतस्ततीयाप्रकृतिः॥पुंस्यवसभ्यस्तयोद्गीथ संबीथःकाल गीथ श्व॥७॥सैन्यादीनितृतीयाप्रतीजानीहिादसैन्यबल आयुधमत्र।मंगलं प्रशस्तानगरंपुरातन्तप्रसवबन्धनं।फ। लमूलेदारितालंप्रसिद्धबिंबंप्रतिरूपमुकुटशिरोभूषणं॥कडनी लंकलिकाअवसथोगीयोपुंसिभवतः॥अयमवसंथ परिव्राज कः॥अयमुद्गीथःसामासंलीयोपटि कात्रयंकालगीथोपितदेवा दर्पणमृदंगजठरा:पुस्युक्ताःकतकृतपधूमाश्च ॥बात हृदडा - - - wali usammarANAINSTISEMENROLAN N ews ML.. For Private and Personal Use Only

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301