Book Title: Dwadash Koshanam Sangraha
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 278
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश.१७ - - - an - npur Rame - - - - - - नामत्स्योमीनः॥५॥शवपलकतल्पसद्मवलिशामिशनिमित्त पित्तचित्तानिकिल्बिष रजिनानितथानपुंसके पीठपापेच॥ 59 // तेशब्दानपुंसकेभवंति।यथादेशमृतशरीरंगपलकनेत्ररोमा विशेषःातल्शयनीयंगसानिवासः॥बलिशंमत्स्यबंधना मिशंगृहहारं निमित्तंकारण।पित्तधातुविकारः॥चित्तंनमः॥कि ल्विषंपापंजिनंकुटिलापीठमासनापापंपातक॥५॥बल्व जलाजासूनापुंयोगःस्थाद्वहुत्वंचाललशाहलशिबिराणांनी सकत्त्वस्त्रियांपृतनाग॥वल्बजादयःशब्दा-पंसिभर्वति॥बहला चैषासदैवादमेबल्वजाःशष्याः॥मेलाजाःभ्रष्टधान्यानिमि|| सव-प्राणाः॥एतेशब्दाः नसकेभवंति।दस्छलमरण्यप्रदेशः|| शार्लंहरितरणशिबिरंशकटस्लानापृतनाशब्दःस्त्रियांभव ति।व्यंपृतनासेना॥६॥ईर्ष्यारुविःस्फुलिंगाःशय्यानिःश्रेणी कोदिःकटीवाणी॥पेशीवरूथिनीचस्त्रियांकथानाडिकाकंथा। ॥६॥एवेशब्दाः॥स्त्रियांभवंतिाद्यमीनियारुचितिः ॥अभिलाषोवा।स्फुलिंगाअग्निकणाः॥शय्याशयनीयंनिः श्रेणीअधिरोहणी कोदिःसंख्या।कुटीगृहं।।वाणीवाक्॥पेशी||| मांसपिंडीवरुथिनीसेनाकुथार्णाकृतानाडिकाकालपरि|| माणोकथाजीर्णवास प्रावरण॥६॥ नाड्युपपदंबणंसिर क्षजनपांसकंदुककलशाश्वपिंजरपलितहगक्षराणि विद्याlll दितरजाती॥६॥नाडीपूर्वत्रणंसिभवति अयंनाडीव्रणःनाill ड्युपपदतिकिंगदुष्टव्रणरक्षादयः॥पुसिभवंति॥अयंरक्षस्त रुः॥जनोलोकः॥पासुःश्वर्णेकेदारखेट्नीकलशोपटपंजरा दीनिद्तरजातौनपुंसकेजानीयातादंपेजरंशकुनिबंधनाप लितंजरा देवैरंगअक्षरंवर्णः॥६॥मेधारसनानिद्रातंद्रात त्र्यःस्त्रियांसमंजि-मदिरामंदरारुशरेस्यातांवासदंदुभिः श्व॥३॥सतेस्त्रियांभवंति॥द्यमेधाधारणाशक्ति रसनाशर - - - - - For Private and Personal Use Only

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301