Book Title: Dwadash Koshanam Sangraha
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश१५ - mmoditiemamanpromosoppeamine o siness man mins अशीतिःनवतिःगाएतानिनपुंसकेभवंति देतालुवदनैकदेशमा हदयंजीवनस्लान।कुडंभित्तिःगएतानिनपुंसकान्यवैहिभव मछेत्यर्थः पार्यशरीरस्याकुकुंदरंनितंबकूपयाविण्यंद्रा ल्यातलमधः॥धनंट्रविणीलवर्णरसविशेषगराष्ट्रजनपदस्थानी Inाकोडाघारा जिन्दाशिरोघराशाकुलीस्पृहामायास्त्रियोवि हिाशाखाशिरखाकलामेखलारेखाराजिपंक्तीच॥पाएतास्त्रि यांविदिपंक्रोडाकपाटाग्रीवा शिरोधराग्रीवा जिम्हारा सनाशिष्कुलीखेडस्यभक्ष्यद्रव्यास्सहावांछारामाशजनवेचना छादयंशारवारसस्याशिवाचूडाकलाविज्ञानमेखलाकांची परेखाराजिघनस्यपंक्तिर्दताना॥५१॥स्नायुश्रद्धोकाश्चस्त्रियांना खट्दाभवेत्रेताताणावाणाप्राणाविश्याणासंऋणाविकोणाच! एनेशन्दास्त्रियांभवंतिस्निायुःशरीरस्याश्रद्धाआदरः।उल्कामा काशोसातः।।ज्वालाचाखदाशयनीयात्रेतायुगंगताणासूत्र चनावाणावाणी प्राणाश्रद्धाविश्वाणालीलासंकुणानासिका विकोणानेत्रविलुब्धिः॥५२॥भयनीजसिध्यपदवई शुक्रतक्रस| रखदुःख शिखराणांविद्यान्नपुंसकत्वमसगित्यस्यसदैव॥५३॥ एतेशब्दाःनसकेभवंति॥ इदभयंत्रासः॥वीजमंकुरोत्पत्तिकार गासिकुष्ठविशेषापदंस्लानाबर्हमयूरपिछशुक्ररेतः॥त| कमथितासुखंभोगः॥दुःखपीडा।शिखरंशृंगालिसकतं सदैवेतिवचनाद्भयादीनांव्यभिचाराअभयः॥५३॥पाषाणो पलभंगारप्रस्छ गारमलकस्तबका:रूपमुताशब्दरसस्प। गिं धादयश्चोक्ताः सदासि॥५४ाएतेशब्दाःसदापुसिभवंति, ॥यथायंपाषाण:प्रस्तरः॥ उपल:शिलापाषाणएवाशृंगारो विil दग्धताप्रस्थःपरिमाणंगभंगार-सुवर्णमयः कलशामस्तकः शिरः॥लबकापुष्योत्कराशब्दोध्वनिः॥र सोमाधुर्यादिः॥स्प मृदुकर्कशदिः।गधोनासिकाग्राह्यःकुसुमादेः॥रूपमुक्का - - LEEEEEEED 4 - 3 - ना For Private and Personal Use Only

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301