Book Title: Dwadash Koshanam Sangraha
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 274
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश१३ - D - / - - संख्यापूर्वोयदिरात्रिशब्दस्तदानपुंसकेबोद्धव्यगायथामेक || रात्रंदिरात्रंत्रिरात्रमित्येवमादयः॥सहसमासेनवर्ततइतिसस मासःससमासस्यतुरात्रिशब्दस्यपुंसियोगविजानीयात्॥य यापूर्वरात्र अत्रि -वर्षारात्रः॥४२॥पुरमधुनगतिविद्यान्न सकेवास्त्रियांभवेदचिःमत्वतलौनपुंसकस्त्रीविधावहःपुसिस|| ल्यादिः॥४३॥ पुरादीनिनपुंसकेविजानीयातादेपुरनगरमा धुक्षौद्र जगदिश्वभर्चिःशब्दःस्त्रियांभवतिनादियमर्चिः॥इ दमर्चिदप्तिःलतलोप्रत्ययौयथासंख्यंन्पुसकस्त्रीविधौद्रष्ट व्यो।ब्राह्मणस्यभानोब्राह्मणत्वब्राह्मणता॥एवमिदंशूद्रव इयंभूद्रता॥अहःशब्दस्यदासरन्यादिःतदापलिंगोभवति भय मेकाहाहाव्यहः।सरल्यादेरितिकिं॥पुन्यादा प्रत्यहं॥४३॥// रुत्वंता पुंसिकशेरुदारुजतुवस्तमस्तभिरत्यक्ताः॥स्युःसग्रंथि स्लाइसुसूघ्यजेतानांनपुंसकता॥४॥ रुशब्दांतारतशब्दा|| तास्त कशेरुदारुजतुवस्तुमस्तुभिस्यक्तारहिताः सथिपस्या पुसिभवेयुरित्यर्थः॥यथायत्सरुःखमुष्टिःभस तोमरुर्निजी| लोदेशः॥चरूर्मत्रतप्तपाकः॥शरिपुःतक्षः ॥मरुमंग-गमेरुनी पर्वतइत्यादिःअर्यकेतुरुत्यातः॥सेतुबंध हेतुकारणातंतुः। षप्ररुतिः॥धातुःश्लेष्मादिः कशेरुप्रभृतयोनपुंसकेभनेति। दकशेरुभूसंभवाददंदासकागजतुलाक्षागवस्तुवाक्य / प्रबंधहेतुः॥मस्तदधिसंभवाग्रथिनस्लोच पुसिभवतः॥अयं ग्रंथिः।गोठिरितिप्रसिद्धः॥प्रस्छःपरिमाणंदसलानामुसता मानांचध्यत्रंतानोचनपुंसकतास्यातादर्दसर्पिःतहानिर्देवान्ने / बर्हिःपवित्रमित्यादिादेवपुःशरीरंआयुःजीवितपरिमाणधनुः। शस्त्रमित्यादिाध्ययहणेनवर्णदृढादिभ्यः व्यनितिगृह्यताना ब्राह्मणादिभ्यासौकुमायोशौक्या कागदास्यमित्यादि। सिस्त्रियांचपाटलिगोमुख्यशनिबादसिधुमणयः॥आशीषूपूछ। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301