Book Title: Dwadash Koshanam Sangraha
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश१२ - - - - momentimenParmanan नितंबःपश्चानागःस्त्रीकन्याः॥इस्वशाखामूलकोरस:सपः। गुल्मःशारवापत्रप्रावरण:सानुःपर्वतैकदेशः॥अंकश्चिन्दावेशो लियः॥पूग क्रमुकः॥शरवःकंबरथःस्पंदनः।।नपुंसकाधिकारात जघनादयोनपुंसकेस्युःजपनंकदिप्रदेशः॥भंवरमाकाशंव चंच॥फलरक्षादीनांगमूलंशिफाअंगमवयवः॥३८॥क्षीरोद || स्विन्नवनीतवर्षकंडांडपृतभगगगनानिाविद्यान्नसकान्यो / दनश्वसिस्त्रियोज्याच॥३९॥सतानिनपुंसकानिस्युः॥यथा|| दिक्षीरंदुग्धाददमुस्विनविशेषःनवनीतंदधिविकारः॥॥ संवत्सरः॥कुंडपेयादिपात्राअंडवीजादिप्रादुर्भावः॥धृतमा॥ ज्यभिगेयोनिः गगनमाकाशाओदनस्तासिभवति।अया मोदनः॥भक्तास्त्रियांज्याच॥धनुषोगुणः॥३०॥विषसंज्ञाः॥ सिविषतुनपुंसकस्यात्रियांतिथियक्तिाभितिथिस्तपुसिशक। नीतशोणितानीतरप्रसतो॥४॥विषसंता-पुसिभर्वतिराहाल हलकालकूटम्ब्रह्मपत्रः॥विषंनपुंसकाइदंविषंसर्पशरीरज चातिथिशल्दोवाविभाषयास्त्रीलिंगभवतिपुंलिंगश्यायथाइयो तिथिः।अयंतिथिःअतिथिशब्दःसिभवति।अयमतिथिरभ्या गत:॥शरुदित्यादीनीतरप्रहतौनपुंसकेभवंतिादेशरुत्तरी पानीपतंगशोणितंरुधि४॥मुत्तादिनानीदिवसनामा / निपुंसिलियोलिड्ड्तारा:पाणियुगःस्फक्त स्त्रियांसमावै। ववर्षाव॥४१॥दिनाहनीमुत्काअन्ये दिवसपर्याया:पुंसिभवंति। भयेदिवसोलासर-पत्रःसूर्यकरदत्यादिनादिनाहनीनपुंसके | भवतःदंदिनमहास्त्रियोलिडड़तारा:विडादयःशब्दाःस्त्रि यांभवंतियंत्विट्कोतिः॥दयमुनक्षत्रामास्तारा:नक्षत्रा णापाणिग्नगःपुसिभवति।अयंपाणियगः॥पाणियुगग्रहणम न्ययुगनिरत्यर्थ॥४१॥ भवतिनपुंसकयोग:संरव्यापूर्वस्यरात्रि शब्दस्याससमासस्यतुतस्यैव पुंसियोगनजानीयात्॥४२॥९॥ ma main - - - - For Private and Personal Use Only

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301