Book Title: Dwadash Koshanam Sangraha
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश११ - - SA सिंज्ञाशब्दःप्रत्येकमभिसेबध्यतेलोहादिसंतानपुंसकेभव|| निादेलोदमायसामुखलपनंतुंडमाननमित्यादिगादेपर्णप|| लाशमिस्मादिावनंविपिनंकाननमित्यादिादंधनंद्रविणंवस्त्रि त्यवमादि।शीराशिब्दोपुंसिभवतःअयंशीरोलंकारः॥अर्थो द्रव्यंगअटवीतूक्तास्त्रियामेवपश्यमटबीवन॥३४॥राशिपलां|| डकमंडलुगडुतूलमुहूर्तपरसुशंकूना॥हतिसीधुकंकटानापुसि |चगदितःप्रयोगोहि॥३५॥ एषांप्रयोग:पुंसिगदितःकथितः।राll शिन्मिादीनांगपलाडलसुनजातिः॥कमंडलु काष्ठमयंजन पात्रागड-कुब्जातूल कार्पासादेः॥मुहहादशात्मकः॥पर|| शसभेदीः॥शंक:चिन्हंकिलश्चादृतिश्चमअयसीधुःसुरा मायककटोहस्तिकवच॥३५॥शालामालादोलावेलाफेलाशिला तुलालीला।सेनापालिबलिबागुराश्वस्त्रियामुदिताः॥३६॥रात स्त्रीलिंगेउदिता कथिताः॥येशालाग्रहविशेषः।।मालास्त्रक दोलाक्रीडासाधनावेलाकूलंसमुद्रस्याफेलाभक्तोलिष्टंधा नाश्वशिलाअश्मा।तुलापलेशतानुमानालीलामतिरसकोविदा सेनादस्त्यश्वपदातिसमुदायः॥पालि-पंक्तिप्रदेशः॥बलिःकll रउपहारः॥दुःकृष्टविशेषःवारारामृगबंधनीरज्जुः॥३६॥पाill तालजालमलखलकपालशैवालशीलनालानिचीरचीवरवियं| तिचविहिततीयाप्रकृतिकानि॥३॥स्तेषांततीयाप्रकृतिःतृती| यास्छानेनपुंसकस्यरष्टत्वात्पातालादी नित्तीयाप्रतीनिवि || द्विजानीहियथाददंपातालंरसातलंजालमत्स्यबंधनंगवासी, मलंगपापाखलंमर्दनस्लानंत्रीहीणांकपालंमस्तकास्छिाखंडच शेवालंजलसंभवशीलंबिनयनालंपद्मादीनांचीरंजीर्णवस्त्रं चीवरंभिक्षाप्रावरणावियदाकाशं॥शामुंडनितंबसपगुल्म|| सान्वंकवंशपूगशंखरथाश्चसिस्युः॥जपनांवरफलमूलांगा| नितुविमुच्यााएतेशब्दासिस्युः॥अयंमंडोमुंडितशिरा - - - MPen AA - - - For Private and Personal Use Only

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301