________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश११ - - SA सिंज्ञाशब्दःप्रत्येकमभिसेबध्यतेलोहादिसंतानपुंसकेभव|| निादेलोदमायसामुखलपनंतुंडमाननमित्यादिगादेपर्णप|| लाशमिस्मादिावनंविपिनंकाननमित्यादिादंधनंद्रविणंवस्त्रि त्यवमादि।शीराशिब्दोपुंसिभवतःअयंशीरोलंकारः॥अर्थो द्रव्यंगअटवीतूक्तास्त्रियामेवपश्यमटबीवन॥३४॥राशिपलां|| डकमंडलुगडुतूलमुहूर्तपरसुशंकूना॥हतिसीधुकंकटानापुसि |चगदितःप्रयोगोहि॥३५॥ एषांप्रयोग:पुंसिगदितःकथितः।राll शिन्मिादीनांगपलाडलसुनजातिः॥कमंडलु काष्ठमयंजन पात्रागड-कुब्जातूल कार्पासादेः॥मुहहादशात्मकः॥पर|| शसभेदीः॥शंक:चिन्हंकिलश्चादृतिश्चमअयसीधुःसुरा मायककटोहस्तिकवच॥३५॥शालामालादोलावेलाफेलाशिला तुलालीला।सेनापालिबलिबागुराश्वस्त्रियामुदिताः॥३६॥रात स्त्रीलिंगेउदिता कथिताः॥येशालाग्रहविशेषः।।मालास्त्रक दोलाक्रीडासाधनावेलाकूलंसमुद्रस्याफेलाभक्तोलिष्टंधा नाश्वशिलाअश्मा।तुलापलेशतानुमानालीलामतिरसकोविदा सेनादस्त्यश्वपदातिसमुदायः॥पालि-पंक्तिप्रदेशः॥बलिःकll रउपहारः॥दुःकृष्टविशेषःवारारामृगबंधनीरज्जुः॥३६॥पाill तालजालमलखलकपालशैवालशीलनालानिचीरचीवरवियं| तिचविहिततीयाप्रकृतिकानि॥३॥स्तेषांततीयाप्रकृतिःतृती| यास्छानेनपुंसकस्यरष्टत्वात्पातालादी नित्तीयाप्रतीनिवि || द्विजानीहियथाददंपातालंरसातलंजालमत्स्यबंधनंगवासी, मलंगपापाखलंमर्दनस्लानंत्रीहीणांकपालंमस्तकास्छिाखंडच शेवालंजलसंभवशीलंबिनयनालंपद्मादीनांचीरंजीर्णवस्त्रं चीवरंभिक्षाप्रावरणावियदाकाशं॥शामुंडनितंबसपगुल्म|| सान्वंकवंशपूगशंखरथाश्चसिस्युः॥जपनांवरफलमूलांगा| नितुविमुच्यााएतेशब्दासिस्युः॥अयंमंडोमुंडितशिरा - - - MPen AA - - - For Private and Personal Use Only