________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश१२ - - - - momentimenParmanan नितंबःपश्चानागःस्त्रीकन्याः॥इस्वशाखामूलकोरस:सपः। गुल्मःशारवापत्रप्रावरण:सानुःपर्वतैकदेशः॥अंकश्चिन्दावेशो लियः॥पूग क्रमुकः॥शरवःकंबरथःस्पंदनः।।नपुंसकाधिकारात जघनादयोनपुंसकेस्युःजपनंकदिप्रदेशः॥भंवरमाकाशंव चंच॥फलरक्षादीनांगमूलंशिफाअंगमवयवः॥३८॥क्षीरोद || स्विन्नवनीतवर्षकंडांडपृतभगगगनानिाविद्यान्नसकान्यो / दनश्वसिस्त्रियोज्याच॥३९॥सतानिनपुंसकानिस्युः॥यथा|| दिक्षीरंदुग्धाददमुस्विनविशेषःनवनीतंदधिविकारः॥॥ संवत्सरः॥कुंडपेयादिपात्राअंडवीजादिप्रादुर्भावः॥धृतमा॥ ज्यभिगेयोनिः गगनमाकाशाओदनस्तासिभवति।अया मोदनः॥भक्तास्त्रियांज्याच॥धनुषोगुणः॥३०॥विषसंज्ञाः॥ सिविषतुनपुंसकस्यात्रियांतिथियक्तिाभितिथिस्तपुसिशक। नीतशोणितानीतरप्रसतो॥४॥विषसंता-पुसिभर्वतिराहाल हलकालकूटम्ब्रह्मपत्रः॥विषंनपुंसकाइदंविषंसर्पशरीरज चातिथिशल्दोवाविभाषयास्त्रीलिंगभवतिपुंलिंगश्यायथाइयो तिथिः।अयंतिथिःअतिथिशब्दःसिभवति।अयमतिथिरभ्या गत:॥शरुदित्यादीनीतरप्रहतौनपुंसकेभवंतिादेशरुत्तरी पानीपतंगशोणितंरुधि४॥मुत्तादिनानीदिवसनामा / निपुंसिलियोलिड्ड्तारा:पाणियुगःस्फक्त स्त्रियांसमावै। ववर्षाव॥४१॥दिनाहनीमुत्काअन्ये दिवसपर्याया:पुंसिभवंति। भयेदिवसोलासर-पत्रःसूर्यकरदत्यादिनादिनाहनीनपुंसके | भवतःदंदिनमहास्त्रियोलिडड़तारा:विडादयःशब्दाःस्त्रि यांभवंतियंत्विट्कोतिः॥दयमुनक्षत्रामास्तारा:नक्षत्रा णापाणिग्नगःपुसिभवति।अयंपाणियगः॥पाणियुगग्रहणम न्ययुगनिरत्यर्थ॥४१॥ भवतिनपुंसकयोग:संरव्यापूर्वस्यरात्रि शब्दस्याससमासस्यतुतस्यैव पुंसियोगनजानीयात्॥४२॥९॥ ma main - - - - For Private and Personal Use Only