SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश - - - treamRSHAYA Basneventmasamrani - mewww mon- HanummeetuRANA S देववाचिनादेिवासुरः॥असुरवादिनां।असुर दैत्याशराभिधार यिनांशरकोडः॥अयमसिःखङ्गामंडलायः॥अयपंकःकर्दमः॥ जेबालः॥अयमरि-शत्रु वैरी।रिपुःविपक्षइत्यादि का भाष्क लकशारविष्टकाश्चनित्यंस्त्रीयामीधिकारविद्युदिग्भूम्यभि धानंवल्लीसरितांचविज्ञेयं॥३१॥ एतेशब्दा: नित्यस्त्रियोभवति। यंभा:दीनिःकछुपामाकशादनीरजःकुशमयीष्टका पकमृत्तिका क्षिकावीरणशलाका काकाचविधुदादीना मभिधानंस्त्रियांभवति यथायंविद्यत्तडित्॥चंचलाशतहर दाक्षणप्रभासौदामिनी॥ऐरावतीत्यादि।दिगभिधानाआशाull काठाककुप।विदिगित्यादयःभूम्यभिधानाट्यभूमिः॥धरार सा।पृथ्वीक्षमामाइत्यादिः॥वल्यभिधानादयंवल्लीबतति प्रतानिनीइत्यादयः॥सस्ट्रिभिधानागंसरित्॥नदीकुल्यास्त्र वितीनिम्नगातदिनीत्यादयः॥३॥ छारासुरानिशावालुका स्कि यास्युश्वमूकंथेरान॥आपत्संपद्विपत्प्रतिपत्समिहिनुषश्चैव।। 32 // छायादयःशब्दाःस्त्रियांस्युर्भवेयुरित्यर्थः। यथालायार॥ सादेःप्रतिबिंबः॥सुरामदिरा निशारात्रिः।वालुकासिकताचमूः सेना॥कंथाप्रसिद्धाद्राजलभूमिः।एतेशदाास्त्रीलिंगेभवं॥ तिायघाइयमापत्न्यसन। संपद्धनाविपत दुःखंप्रतिपत्तिथि विशेषः॥समित्काष्ठावि बिंदः॥३२॥ कुशकूबरकुंजांकुरकु॥ ठगरकुंदकुतुपाहिस्फक्ताः॥कुलकूलकुंकुमानितुनपुंसकान्ये वजानीयात्॥३३॥एतेशब्दा:पुल्लिंगेउक्ताः॥यथायंकुशादर्भ ||अयंकूबरोरथस्कंधःकुंजोगहनाअंकुरोबीनप्रादुर्भावः।कु॥ अरःपरशुराकुंदपुष्पजाति:कुतुपश्चर्मपात्राएतानिनपुंसका निजानीयात्सवकारोवधारणाकुलंब्राह्मणानांकुलंन दीतटकमंकाश्मीरं॥३॥लोहमुरवपर्णवनधनसंज्ञाश्चन सकेप्रोक्ताः॥शीराथघुिस्युक्ताक्टवीतूक्तास्त्रियामेव॥३४॥ / / - - - - - - - - - - - For Private and Personal Use Only
SR No.020323
Book TitleDwadash Koshanam Sangraha
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages301
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy