________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश - - A mamimamaline - nt - रोवधारणार्थःआक्रोशेनज्यनिः यथायमभोजनि:अकारणा अहरणि:अ खादनिःअशरणिरित्येवमादिः।अणच अवधी णापायौतीपुंस्युक्तौ॥णोअणचेत्यणप्रत्ययः।स्सागः।उपदेश उपसर्ग:इत्यणप्रत्ययः॥निघःपर्वतः॥किंचान्योमन्युमृत्यू सिभवतः॥अयंमन्युर्दयाशोकश्चमृत्फ शः॥२॥ पट||| पटकरघटचंटवाटजूटवटाहिपुस्यक्ताः॥अवटखटपट्टका राट कीटाश्वकटतटयोश्चनपुंसकता॥२॥ एतेपटादयःश || ब्दा:पंसिभवंति।अयंपट प्रावरणः॥पुटःपत्रस्याकटस्तण स्याकटोगजकुंभश्वघटकलशाचंट-फलनिबंधन वाट मार्ग जूट केशबंधनावटोवृक्षविशेषः।।अबट-कूपः।।खटःशिरसिपहा रः॥पट्टःराजपसादः॥किराटोवणिकाकीट:शामिः कूटतदशब्दी नपुंसकेभवतः॥इदंकूटंद्रव्यस्छानोदंतरंनदीकूरंग॥२८॥ घंटान) रासरानांप्रथमाप्रकृतिर्वसाशिफानांचवर्नाम्नां योगस्त्रिविष्ट ॥पस्यादभयहीनं॥२लाएतेघंटादयःशब्दास्त्रियांभवंति।प्रथमा|| जति रुंजीलिंगमित्यर्थःदियघंटावाद्यविशेषः।यंजराकेशविन्या सायंसटाकेशरयंवसामेदाइयंशिफाकेंदः॥अयस्वर्ग: नाकः॥अयंत्रिदिवास्वर्गादिनामत्वात्संस्त्वंत्रिविष्टपस्यपापोती|| त्यतआह॥त्रिविष्टपस्यादुभयहीना नरुत्रीनपुमानित्यर्थः॥इदं || त्रिविष्टपं स्वर्ग:॥२८॥संवत्सरगिरिमासार्णवत्तुदेवासुराभिधानाना गनित्यं योगःस्याच्छरा सिपंकारिनाम्नांच॥३०॥अभिधानशब्द प्रत्येकमभिसंबध्यते॥संवत्सराभिधायिनांशब्दानांसंवत्मरपयों याणांच॥गिर्यादिपर्यायाणांच॥योगःस्यादित्यर्थः। तद्यथा यसेवत्सराहायनोब्दइत्यादि।अयंगिरिःपर्वतःधरशैलइन्मदिरामा |साभिधायिनाअयंमासहिपक्षः॥मासविशेषोपिसिभयत्र। विशाख:ज्येष्ठःआषाढइत्यादि।अर्णवाचिनाअयमर्गासम। सागरपारावार:सरित्यतिरित्यादि।अयमृतु-वसंतः।ग्रीभः || - - minsonam MA - .. namasum m mmmm For Private and Personal Use Only