________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश eSmSESSMENT maaranasammaa जगृह्यदेवतोपहारौचानिधादयःशब्दाःमुसिभवति अनिय पर्वतः॥अयंसंघःसमूहःअयमुहःप्रशस्तः। अयमुपप्राय यः॥पर्वतवाअगमोधोनदीवेगापुरुषारंभश्वाविप्रःकर्मनी घाताधर्मोनिदाघः॥अर्घःपूजामूल्यविशेषावर्णाहरितपीता दिः॥ब्राह्मणादिः।।अकारादीनिचाक्षराणिा२५१ पणगुणगण कणशोणा:किणफणधुणशाणवाणचूर्णाश्वानियहिसि। यावाष्योभाध्वानश्वविज्ञेयाः॥२६॥पणादेयाशब्दाःसिभयंति अयपणोविंशतिगंडकः॥भयंगुणःसंख्याव्यःसुकादिपाटलाll दिश्वभरोगणःसेपाताअयकण परमाणुः॥शोणोनदःकिणोनि कषःफणोभुजंगफण:घुणकीटविशेषः॥शाण पाषाणविकारll वाणःशरःअसुर-घृष्टिकाच॥अयंचूर्ण:शकल-रखंडइत्यर्थः। यपंथामार्गः अयंबाष्योरगअयम्मूषणधर्मअयमध्वामार्ग:|| नित्यग्रहणं विभाषानित्य॥२६॥ ॥नसकेश्वभ्रतणरणाण। निावीणातूणाघोणाघृणास्तनियतस्त्रियांविद्यात॥२॥रते|| नपुंसकलिंगभवति॥इश्वत्रंगतः। इतणंग्रहलादनद्रव्यवि शेषरणयुद्धं।ऋणमुड्गरः॥अधमर्णश्चातानशब्दानस्त्रिा यांनियतनिश्विविद्यातायबीणावाद्यविशेषः॥तूणादा। विदयघोणानासिकागदयंपूणादयाबुद्धिःतुशब्दः॥पादपूरी पो॥२७॥ यदनातमकतरिनन्नपुंसकेवियनि त्रिपामेवा। या भावेऽणापोतीपुंस्फक्तोमन्युमृत्यूचार॥ अनन्यस्यतदि। दमनांतंअकर्तरि अन्प्रत्ययातंयत्प्रातिपदिकंतन्नसकेवि द्विजानीहिानपुंसकाडावेत इत्यत्र वर्तमानेल्युद्धेतिल्युट्यु बोरनामित्यनादेशःचनभिजनंभाजनापानीआसनाप्रयाण णाशासन अधिकरणमित्यादि।अकर्तरीतिकिनिंद्यादिभ्यो ल्युदानंदनगमरण:मदनः॥कुलनः शतनः दमनः।संकर्ष Mण:मधुसूदनःजनार्दन इत्यादि अनिःस्त्रियामेवाएवका - sapaninepalestini HERON a nce Conni e manama s omammommarwadi D murranamamalepaka wwweswaalawwareaam o . For Private and Personal Use Only