________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश - - - प्रकारक्षोनडितिनप्रत्ययाअययज्ञःयत्नःविष्णुमात्र ष्णरणःएवंतर्हियांचशब्दस्यापिनडंतलान्नपुंस्त्वंस्यात इत्यतआह॥यांचोविनेति॥रूल्यधिकारास्त्रीयोचार्थना तनुकायशरीराणिस्त्रीपुन्नपुंसकेषजानीहिाधिसक्थ्य स्लीनिस्युनपुंसकेस्त्रीतुकसास्यात॥२३॥एतानशब्दानपया संरल्यस्त्रीपुन्नपुंसकेषुविद्धिायंतनुः॥अयंकायदेशरी| दधिसक्थ्यस्थिशब्दानपुंसकेस्युः॥यथाइदंदधिक्षीरविका राइदंसक्थिउर्मिध्यांइदमस्थिकीकसंगकक्षाशब्दास्त्रियो भवेत् यथाइकक्षाबाहुमूलअन्यच्च॥जघनाभरणेस्त्रीणां|| करीणांमध्यबन्धनअवस्छासुचहम्योणानित्यं कक्षाव्यव स्छिता॥२३॥सुमनोसरोविरहितमद्यकमसंतंतुपुंसिस्यात्॥ बहंपुनर्नपंसककृतादन्यत्रजरसः॥४॥सुमनस्असरस दत्येताभ्योविरहितमुझितमित्यर्थः॥असतेयस्यतदिदमस तसिभवेदित्यर्थः॥अयमेगिरा:चंद्रमा:स्कूलशिराः॥पुरुरवाः || उच्चैश्रवाः।दुर्वासाः॥पृथुयशाद्यादयः। सुमनसोसरसश्च | ल्यधिकारास्त्रियांप्रवृत्तिमाःसुमनसः कुसुमानिादमा|| मशरसोदेवस्त्रियः॥धकामसेनपुंसकंभरतिदिभोजःतेजः। वर्चशिस्यश:छंदप्रोताचेतःपयातपःअंभःजरसशब्दस्या पिनपुंसकतास्पादित्यतादान्यत्रबैजरसःानपुंसकारुता चपुलिंगादन्यस्मिन्जरसशब्दोभवतिरास्त्रियोदयंजराल || भावः॥२शासिसुरखुरबिंदिसपायुमणिकालकेलिवलरानि घसंघोघोपनौपविघ्नधर्मार्घवर्णाश्चाएतेशब्दापुसिभव। तिगतद्यथा। अयंसुरः॥नापितोपकरणः भयखुरपशुपादः॥ अयंबिंद-विसर्जनीयावयव अन्यच्चाभियमिक्षस स्यजातिः अयंपायःअपानाभयंमणिरत्नेकीलःशंकःप्रहरणविशेषा अयकेलि हासःभियंकलिःकलहः॥ अयंवलियारा|| - com For Private and Personal Use Only