Book Title: Dwadash Koshanam Sangraha
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 270
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश - - A mamimamaline - nt - रोवधारणार्थःआक्रोशेनज्यनिः यथायमभोजनि:अकारणा अहरणि:अ खादनिःअशरणिरित्येवमादिः।अणच अवधी णापायौतीपुंस्युक्तौ॥णोअणचेत्यणप्रत्ययः।स्सागः।उपदेश उपसर्ग:इत्यणप्रत्ययः॥निघःपर्वतः॥किंचान्योमन्युमृत्यू सिभवतः॥अयंमन्युर्दयाशोकश्चमृत्फ शः॥२॥ पट||| पटकरघटचंटवाटजूटवटाहिपुस्यक्ताः॥अवटखटपट्टका राट कीटाश्वकटतटयोश्चनपुंसकता॥२॥ एतेपटादयःश || ब्दा:पंसिभवंति।अयंपट प्रावरणः॥पुटःपत्रस्याकटस्तण स्याकटोगजकुंभश्वघटकलशाचंट-फलनिबंधन वाट मार्ग जूट केशबंधनावटोवृक्षविशेषः।।अबट-कूपः।।खटःशिरसिपहा रः॥पट्टःराजपसादः॥किराटोवणिकाकीट:शामिः कूटतदशब्दी नपुंसकेभवतः॥इदंकूटंद्रव्यस्छानोदंतरंनदीकूरंग॥२८॥ घंटान) रासरानांप्रथमाप्रकृतिर्वसाशिफानांचवर्नाम्नां योगस्त्रिविष्ट ॥पस्यादभयहीनं॥२लाएतेघंटादयःशब्दास्त्रियांभवंति।प्रथमा|| जति रुंजीलिंगमित्यर्थःदियघंटावाद्यविशेषः।यंजराकेशविन्या सायंसटाकेशरयंवसामेदाइयंशिफाकेंदः॥अयस्वर्ग: नाकः॥अयंत्रिदिवास्वर्गादिनामत्वात्संस्त्वंत्रिविष्टपस्यपापोती|| त्यतआह॥त्रिविष्टपस्यादुभयहीना नरुत्रीनपुमानित्यर्थः॥इदं || त्रिविष्टपं स्वर्ग:॥२८॥संवत्सरगिरिमासार्णवत्तुदेवासुराभिधानाना गनित्यं योगःस्याच्छरा सिपंकारिनाम्नांच॥३०॥अभिधानशब्द प्रत्येकमभिसंबध्यते॥संवत्सराभिधायिनांशब्दानांसंवत्मरपयों याणांच॥गिर्यादिपर्यायाणांच॥योगःस्यादित्यर्थः। तद्यथा यसेवत्सराहायनोब्दइत्यादि।अयंगिरिःपर्वतःधरशैलइन्मदिरामा |साभिधायिनाअयंमासहिपक्षः॥मासविशेषोपिसिभयत्र। विशाख:ज्येष्ठःआषाढइत्यादि।अर्णवाचिनाअयमर्गासम। सागरपारावार:सरित्यतिरित्यादि।अयमृतु-वसंतः।ग्रीभः || - - minsonam MA - .. namasum m mmmm For Private and Personal Use Only

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301