Book Title: Dwadash Koshanam Sangraha
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश - - - प्रकारक्षोनडितिनप्रत्ययाअययज्ञःयत्नःविष्णुमात्र ष्णरणःएवंतर्हियांचशब्दस्यापिनडंतलान्नपुंस्त्वंस्यात इत्यतआह॥यांचोविनेति॥रूल्यधिकारास्त्रीयोचार्थना तनुकायशरीराणिस्त्रीपुन्नपुंसकेषजानीहिाधिसक्थ्य स्लीनिस्युनपुंसकेस्त्रीतुकसास्यात॥२३॥एतानशब्दानपया संरल्यस्त्रीपुन्नपुंसकेषुविद्धिायंतनुः॥अयंकायदेशरी| दधिसक्थ्यस्थिशब्दानपुंसकेस्युः॥यथाइदंदधिक्षीरविका राइदंसक्थिउर्मिध्यांइदमस्थिकीकसंगकक्षाशब्दास्त्रियो भवेत् यथाइकक्षाबाहुमूलअन्यच्च॥जघनाभरणेस्त्रीणां|| करीणांमध्यबन्धनअवस्छासुचहम्योणानित्यं कक्षाव्यव स्छिता॥२३॥सुमनोसरोविरहितमद्यकमसंतंतुपुंसिस्यात्॥ बहंपुनर्नपंसककृतादन्यत्रजरसः॥४॥सुमनस्असरस दत्येताभ्योविरहितमुझितमित्यर्थः॥असतेयस्यतदिदमस तसिभवेदित्यर्थः॥अयमेगिरा:चंद्रमा:स्कूलशिराः॥पुरुरवाः || उच्चैश्रवाः।दुर्वासाः॥पृथुयशाद्यादयः। सुमनसोसरसश्च | ल्यधिकारास्त्रियांप्रवृत्तिमाःसुमनसः कुसुमानिादमा|| मशरसोदेवस्त्रियः॥धकामसेनपुंसकंभरतिदिभोजःतेजः। वर्चशिस्यश:छंदप्रोताचेतःपयातपःअंभःजरसशब्दस्या पिनपुंसकतास्पादित्यतादान्यत्रबैजरसःानपुंसकारुता चपुलिंगादन्यस्मिन्जरसशब्दोभवतिरास्त्रियोदयंजराल || भावः॥२शासिसुरखुरबिंदिसपायुमणिकालकेलिवलरानि घसंघोघोपनौपविघ्नधर्मार्घवर्णाश्चाएतेशब्दापुसिभव। तिगतद्यथा। अयंसुरः॥नापितोपकरणः भयखुरपशुपादः॥ अयंबिंद-विसर्जनीयावयव अन्यच्चाभियमिक्षस स्यजातिः अयंपायःअपानाभयंमणिरत्नेकीलःशंकःप्रहरणविशेषा अयकेलि हासःभियंकलिःकलहः॥ अयंवलियारा|| - com For Private and Personal Use Only

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301