Book Title: Dwadash Koshanam Sangraha
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 266
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir memommon - %3 - - वररुचिकोश 5 पुत्रवधूयनासिकागंधहारिणी॥यचूडाशिवायंत्रसा शोणितविकारस्नेहश्वास्त्रक्लकस्मिकत्वगवाग्योषितो दिविद्यालित्रयांद्यनावौचादीधितिमेकामुत्काररम्यभिधानं तुपुस्येवपालंगादयःशब्दाः स्त्रियांभवति तद्यथापयंत्र कमालायंसुक्यज्ञोपकरणभोडंट्यस्फिटिप्रदेशः दयंत्वकबहिश्वमादयवाक्वाणी दययोषितबाला॥द्यौश्वा नीश्वयुनावौचस्त्रियांभवतःट्यद्यौः स्वर्गः॥ट्येनौगाजलतरणि हिशब्दःपादपूरणेदीधितिमेकांवर्जयित्वारश्मिवाचकाःशब्दा पर्यायाश्वयेतेपुसिभवंतिगतद्यथामेरश्मयःप्रग्रहा:किरणा: अंशन पादा:मयूरवाः॥अभीषवःगभस्तयः॥णयइत्सेवा मादयःदीधितिशब्दल्यधिकारात स्त्रियाभवति।यदी। धितिः॥तुशब्दःपादपूरणे॥मूक्षितक्षमज्जालेमात्माश्म|| यूवपूधराजभीरहित॥सर्वद्यानातनपंसके सिवाभवेद्र मा॥१॥ मूईनउक्षन्तक्षनमज्जनश्लेभनआत्मन अश्म न्युजन् पूषन्इसेतैःशब्दैरहितंवर्जितंयदन्यताकेहि। श्वरंचनांतंप्रातिपदिकंतत्सर्वनपुंसकंभवति।यथाइदंच। मधर्मशर्मभस्मसालोमदत्येवमादयः।।मूदियोपिनीत वातहाकाअतस्तेषामपिनपुंसकतापामोतिगतदर्थमिति प्रतिषेधारुतःमूक्षितक्षेत्यादि पुलिंगाधिकारात्युसिभ बंतिाययाभयंमू शिरः॥उक्षावृषभः।मज्जासारः।तक्षा बर्द्धकिःश्लेयाधातुविकारः॥आत्माशरीरस्थः। अश्मानी|| लः॥युवातरुणः॥पूषादित्यःसिवाभवेद्रह्मेतिगद्यकता मांतत्वाचब्रह्मशब्दस्यनपुंसकत्वेप्राप्तेपुंस्त्वैवाविधीयते| ब्रह्मशब्दोवानपुंसकलिंगोभवति।देब्रह्माबेदाध्ययन मीश्वर श्वाअयंब्रह्माप्रजापतिः।यद्येवंयताछनांततन्न सकारावंसतिराजन् शब्दस्यापिनपुंसकतास्यात्स्य - - - - - - RED For Private and Personal Use Only

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301