Book Title: Dwadash Koshanam Sangraha
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश eSmSESSMENT maaranasammaa जगृह्यदेवतोपहारौचानिधादयःशब्दाःमुसिभवति अनिय पर्वतः॥अयंसंघःसमूहःअयमुहःप्रशस्तः। अयमुपप्राय यः॥पर्वतवाअगमोधोनदीवेगापुरुषारंभश्वाविप्रःकर्मनी घाताधर्मोनिदाघः॥अर्घःपूजामूल्यविशेषावर्णाहरितपीता दिः॥ब्राह्मणादिः।।अकारादीनिचाक्षराणिा२५१ पणगुणगण कणशोणा:किणफणधुणशाणवाणचूर्णाश्वानियहिसि। यावाष्योभाध्वानश्वविज्ञेयाः॥२६॥पणादेयाशब्दाःसिभयंति अयपणोविंशतिगंडकः॥भयंगुणःसंख्याव्यःसुकादिपाटलाll दिश्वभरोगणःसेपाताअयकण परमाणुः॥शोणोनदःकिणोनि कषःफणोभुजंगफण:घुणकीटविशेषः॥शाण पाषाणविकारll वाणःशरःअसुर-घृष्टिकाच॥अयंचूर्ण:शकल-रखंडइत्यर्थः। यपंथामार्गः अयंबाष्योरगअयम्मूषणधर्मअयमध्वामार्ग:|| नित्यग्रहणं विभाषानित्य॥२६॥ ॥नसकेश्वभ्रतणरणाण। निावीणातूणाघोणाघृणास्तनियतस्त्रियांविद्यात॥२॥रते|| नपुंसकलिंगभवति॥इश्वत्रंगतः। इतणंग्रहलादनद्रव्यवि शेषरणयुद्धं।ऋणमुड्गरः॥अधमर्णश्चातानशब्दानस्त्रिा यांनियतनिश्विविद्यातायबीणावाद्यविशेषः॥तूणादा। विदयघोणानासिकागदयंपूणादयाबुद्धिःतुशब्दः॥पादपूरी पो॥२७॥ यदनातमकतरिनन्नपुंसकेवियनि त्रिपामेवा। या भावेऽणापोतीपुंस्फक्तोमन्युमृत्यूचार॥ अनन्यस्यतदि। दमनांतंअकर्तरि अन्प्रत्ययातंयत्प्रातिपदिकंतन्नसकेवि द्विजानीहिानपुंसकाडावेत इत्यत्र वर्तमानेल्युद्धेतिल्युट्यु बोरनामित्यनादेशःचनभिजनंभाजनापानीआसनाप्रयाण णाशासन अधिकरणमित्यादि।अकर्तरीतिकिनिंद्यादिभ्यो ल्युदानंदनगमरण:मदनः॥कुलनः शतनः दमनः।संकर्ष Mण:मधुसूदनःजनार्दन इत्यादि अनिःस्त्रियामेवाएवका - sapaninepalestini HERON a nce Conni e manama s omammommarwadi D murranamamalepaka wwweswaalawwareaam o . For Private and Personal Use Only

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301