Book Title: Dwadash Koshanam Sangraha
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश - - - treamRSHAYA Basneventmasamrani - mewww mon- HanummeetuRANA S देववाचिनादेिवासुरः॥असुरवादिनां।असुर दैत्याशराभिधार यिनांशरकोडः॥अयमसिःखङ्गामंडलायः॥अयपंकःकर्दमः॥ जेबालः॥अयमरि-शत्रु वैरी।रिपुःविपक्षइत्यादि का भाष्क लकशारविष्टकाश्चनित्यंस्त्रीयामीधिकारविद्युदिग्भूम्यभि धानंवल्लीसरितांचविज्ञेयं॥३१॥ एतेशब्दा: नित्यस्त्रियोभवति। यंभा:दीनिःकछुपामाकशादनीरजःकुशमयीष्टका पकमृत्तिका क्षिकावीरणशलाका काकाचविधुदादीना मभिधानंस्त्रियांभवति यथायंविद्यत्तडित्॥चंचलाशतहर दाक्षणप्रभासौदामिनी॥ऐरावतीत्यादि।दिगभिधानाआशाull काठाककुप।विदिगित्यादयःभूम्यभिधानाट्यभूमिः॥धरार सा।पृथ्वीक्षमामाइत्यादिः॥वल्यभिधानादयंवल्लीबतति प्रतानिनीइत्यादयः॥सस्ट्रिभिधानागंसरित्॥नदीकुल्यास्त्र वितीनिम्नगातदिनीत्यादयः॥३॥ छारासुरानिशावालुका स्कि यास्युश्वमूकंथेरान॥आपत्संपद्विपत्प्रतिपत्समिहिनुषश्चैव।। 32 // छायादयःशब्दाःस्त्रियांस्युर्भवेयुरित्यर्थः। यथालायार॥ सादेःप्रतिबिंबः॥सुरामदिरा निशारात्रिः।वालुकासिकताचमूः सेना॥कंथाप्रसिद्धाद्राजलभूमिः।एतेशदाास्त्रीलिंगेभवं॥ तिायघाइयमापत्न्यसन। संपद्धनाविपत दुःखंप्रतिपत्तिथि विशेषः॥समित्काष्ठावि बिंदः॥३२॥ कुशकूबरकुंजांकुरकु॥ ठगरकुंदकुतुपाहिस्फक्ताः॥कुलकूलकुंकुमानितुनपुंसकान्ये वजानीयात्॥३३॥एतेशब्दा:पुल्लिंगेउक्ताः॥यथायंकुशादर्भ ||अयंकूबरोरथस्कंधःकुंजोगहनाअंकुरोबीनप्रादुर्भावः।कु॥ अरःपरशुराकुंदपुष्पजाति:कुतुपश्चर्मपात्राएतानिनपुंसका निजानीयात्सवकारोवधारणाकुलंब्राह्मणानांकुलंन दीतटकमंकाश्मीरं॥३॥लोहमुरवपर्णवनधनसंज्ञाश्चन सकेप्रोक्ताः॥शीराथघुिस्युक्ताक्टवीतूक्तास्त्रियामेव॥३४॥ / / - - - - - - - - - - - For Private and Personal Use Only

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301