Book Title: Dwadash Koshanam Sangraha
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 279
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश 18 - - - - - - - तिर्मेखलाचानिद्रासुप्निातंद्राआलस्यातंत्रीचायविशेषः॥मजि छारागद्रव्यास्पातांभवेतामित्यर्थः॥यमदिरासुरामंदुरावानि शालारुशरातिलयवागू:अझैभव्यतेअक्षयहणंवादित्रसंबंध नित्यर्थावायंदुभिरित्यर्थः॥३॥धान्यहिदलांशुकवितानवल यरत्नमिथुनश्मशानानि।बिसतिमिराण्यपिविद्यान्नसकेगरने चैव॥६४ाएतेशब्दानपुंसकेभवति।इधान्यंसस्पंदिलंमुह दीनांअंशुकंवस्त्रंगवितानंवस्त्रमयमावरणावलयंसुवर्णादी || नोगरत्नमणिः॥मिथुनंस्त्रीपुंसहगश्मशानमृतस्थान॥क्सिंप मूला तिमिरंतमः॥अग्रंशिखरंश्रेष्ठेवावमाकाश६४ाजा। ट्रिकोणकरीषकवायतरत्नपिण्याकगर्भदर्भिकश्चसिस्युपतन शुल्वतायचापनाम्नानपुंसकता॥५॥रतेशब्दाः पुंसिस्युः यंपुनःसंघातः॥अद्रिःपर्वतः॥कोणागृहादीनांकरीषोगोमयदि कारः॥गर्भऔदर्यदर्भ: कुशः॥अ वालः।पत्तनादीनांयेपयो| या:शब्दास्तेषांनपुंसकतादेपत्तननगरंपरमित्यादि।शुल्वर) म्लेकमुखाताम्रमुदंबरमित्यादि।चापंधनुःकार्मुकमित्यादि। ॥६५॥बिट्वस्त्रिीज्ञेयासस्त्रावीथ्यचनीविभेचमजूषागड पामूषापरिषदहाचैव॥६६॥ विशन्योयदाअवर्णस्तदास्त्रियांना वति॥पथाट्यविदिष्ठा अवर्णतिकिअविश्वस्तर तीयोवर्णःसास्नादयस्त्रियांभवंति।सास्नागलकंबलः।वीथी। ग्रहावयवः।नीवीमूलबंधन।भेरीवाद्यविशेषःमंजूषापेटाप स्तकादीनां गंडपाहस्तजलामूषासुवर्णधमनिकापरिषत्सभारी Inगुहापर्वतस्योपातमाशपापताकारथ्याकषिकाकिणी|| चैवाएतेस्त्रियांभवंतिप्रतिशीराधाराचनेमिश्न॥६॥ सतेतृष्ण दयःशब्दा:स्त्रियांभवंति।यंतृष्णापिपासा रुपादयापताका चिन्हारथ्यामार्गः॥रुषिवैश्यतिः काकिणीपणचतुभगिन तिशीरातिरस्करिणी॥धाराप्रपतन।ऊर्णामयीपर्वतस्यरेखाचा - mamma For Private and Personal Use Only

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301