________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir memommon - %3 - - वररुचिकोश 5 पुत्रवधूयनासिकागंधहारिणी॥यचूडाशिवायंत्रसा शोणितविकारस्नेहश्वास्त्रक्लकस्मिकत्वगवाग्योषितो दिविद्यालित्रयांद्यनावौचादीधितिमेकामुत्काररम्यभिधानं तुपुस्येवपालंगादयःशब्दाः स्त्रियांभवति तद्यथापयंत्र कमालायंसुक्यज्ञोपकरणभोडंट्यस्फिटिप्रदेशः दयंत्वकबहिश्वमादयवाक्वाणी दययोषितबाला॥द्यौश्वा नीश्वयुनावौचस्त्रियांभवतःट्यद्यौः स्वर्गः॥ट्येनौगाजलतरणि हिशब्दःपादपूरणेदीधितिमेकांवर्जयित्वारश्मिवाचकाःशब्दा पर्यायाश्वयेतेपुसिभवंतिगतद्यथामेरश्मयःप्रग्रहा:किरणा: अंशन पादा:मयूरवाः॥अभीषवःगभस्तयः॥णयइत्सेवा मादयःदीधितिशब्दल्यधिकारात स्त्रियाभवति।यदी। धितिः॥तुशब्दःपादपूरणे॥मूक्षितक्षमज्जालेमात्माश्म|| यूवपूधराजभीरहित॥सर्वद्यानातनपंसके सिवाभवेद्र मा॥१॥ मूईनउक्षन्तक्षनमज्जनश्लेभनआत्मन अश्म न्युजन् पूषन्इसेतैःशब्दैरहितंवर्जितंयदन्यताकेहि। श्वरंचनांतंप्रातिपदिकंतत्सर्वनपुंसकंभवति।यथाइदंच। मधर्मशर्मभस्मसालोमदत्येवमादयः।।मूदियोपिनीत वातहाकाअतस्तेषामपिनपुंसकतापामोतिगतदर्थमिति प्रतिषेधारुतःमूक्षितक्षेत्यादि पुलिंगाधिकारात्युसिभ बंतिाययाभयंमू शिरः॥उक्षावृषभः।मज्जासारः।तक्षा बर्द्धकिःश्लेयाधातुविकारः॥आत्माशरीरस्थः। अश्मानी|| लः॥युवातरुणः॥पूषादित्यःसिवाभवेद्रह्मेतिगद्यकता मांतत्वाचब्रह्मशब्दस्यनपुंसकत्वेप्राप्तेपुंस्त्वैवाविधीयते| ब्रह्मशब्दोवानपुंसकलिंगोभवति।देब्रह्माबेदाध्ययन मीश्वर श्वाअयंब्रह्माप्रजापतिः।यद्येवंयताछनांततन्न सकारावंसतिराजन् शब्दस्यापिनपुंसकतास्यात्स्य - - - - - - RED For Private and Personal Use Only