________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश - - - पमंजलि-करपुट-ओष्ठकपोलगुल्फसेतावसंताशब्दःप्रत्येक मभिसंबध्यतेओष्ठश्वकपोलश्वगुल्फश्वओठकपोलगुल्फ एतेषांसंज्ञाःपर्यायास्तेसिभवति।अपमोष्ठःअधरदेतल।। दःअयंकपोल-गंडत्येवमादयः॥अयंगल्फःपादप्रथिः ठः॥ घूठइत्येवमादयःपञ्चपरचक्दोरचपदरुजवेगस्पृशोपत्र येवमादिनाप्रकरणेघनोविहिततिायेनविधिस्तदंतस्पतिधी प्रत्यपाताःशब्दा:पुंसिभ तितिद्यथा॥पादरोगःवेगःस्पर्श पाक-त्यागःयोगःप्रसादःभेदाछेद-दाह-दोषःप्रकारविकारsill त्येवमादयः॥एरजितिाएरजईवर्णोतादचंप्रत्ययःस्यात्॥॥ अयंजयःनय-तथा-दोरप्॥ऋवर्णातादुवर्णोताञ्चधातोरप|| प्रत्ययःस्पात्।तत्रवर्णातात॥अयंकर-वराभराशरः// नरः॥इत्येवमाट्याउवोताताअयंलवःोपवाभिवः इत्येव / मादयः॥धनंतादंधकारशब्दस्यापिनित्यपुंस्त्वंस्थादित्माह बहलमंधकारश्वाअंधकारोबहुलंपुंलिंगेभवति।विभाषाभ वतीत्यर्थः।देअंधकारं॥अयंअंधकारातथाचोक्तं नेहाग मोतिशलभस्यनमारुतस्यस्नेहक्षयोपिनभवप्रथमेप्रदोषे ॥अव्यक्तवस्तुपुरुषप्रतिबोषितेनपारावतेनपततारुतमंधका रंगप्राण्यंगमिदतंवस्तिकक्षिपाणीन्विमुच्यसर्वस्त्रीजंघाशि || रास्तुषानासिकाचूडावसाचैव।।१७॥प्राणोनामवायुःसोस्याला तिप्राणीतस्यांगंप्राय गंदकार:अंतेयस्यतदिदंतातत्सर्वेस्त्री लिंगभवति तद्ययादवकटि श्रोणि अंगुलि-पंक्तिरित्यादिव| स्तिकुक्षिपाणीनामपीदंतत्वाच्चस्त्रीत्वेप्राप्तेबाधःक्रियताम नान्विमुच्यवर्जयित्त्वेत्यर्थःगपुसीत्पधिकारात्लेषापुंस्त्वमेवभव तिअयंवस्ति:नाभेरधः॥अयंकुक्षिरुदरस्छानाभयंपाणि हस्ततिाजघाट्यःशब्दाःस्त्रियांभवेतिाइयंजेघाजानुनोर धस्तात्॥पादस्योपरिस्टाचादयंशिरादेहधारिणीयस्नुषा - - - - - - - For Private and Personal Use Only