SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश 3 - - - - - - - जलपर्यायदजलतोयंसलिलमंबुनीरंवार्वारिकाननमुरकचन मित्येवमादि जलशब्दत्वादपशब्दस्यापिनपुंसकत्वंप्रानोतीत्या हमुक्कापःअपशब्दबीयत्वेत्यर्थः॥अस्याहरूयधिकारास्त्री त्वामाभाप-बदवचनांतःसदैवाजलकुसुमनामसर्वनपुंसक स्यात्पग्रस्तुविभाषया|अभ्रारतेंबुदारल्याहिकेशनखदंतसंज्ञा श्व॥१४॥जलकुसुमनामसनिर्विशेषनपुंसकलिंगभवति तद्यथा दकमलपंकजकोकनदंकल्हारंकुशेशयमित्यादि।जलकुस|| महारेणनपुंसकलेषाप्नेयास्यविभाषाक्रियते॥दपयाअयप प्रतिउक्तंचविसंतेशीतभीतेनकोकिलेनवनेरुताअंतर्जल गता:पद्माश्रोतुकामावोलिताः॥ऋतेशब्दोवर्जनार्थेवर्त्तते| ||अनशब्दमेकवर्जयित्वाअंबुदामेघास्तेषामारल्यासंज्ञापर्याया| इत्यर्थःतबुदारख्या:शब्दाः पुंसिभवंतितद्यथा।मेअंबुदामेघा पयोधराधनजीमूताजलधरावलाहकाःकंधराद्रव्येवमादयः।। मेकेशः॥ दंताः॥ नरवाः॥कंठस्तनवादनांसंज्ञा पुंसिलि। यांभवेद्रीवा।पृष्ठललादांशोदरजणिनपुंसकानिस्युः॥शको ठसंज्ञा स्तनसंज्ञाःबाहुसंज्ञानपुंसिभवति।अयंकंठःगलदा त्यादिःस्तिनसंज्ञाश्व॥अयंस्तनःकुचःपयोधरदत्यादिः॥बाहु|| सिताश्वभुजस्तरणःधरणःचालनत्यादिः॥कंठसंज्ञकत्वाद्रीवा शब्दस्यापिपुंसिप्रयोगःप्रामोतीत्याहास्त्रियोभवेद्रीवासग्रीवाश ब्दस्यस्त्रीलिंगताभवतिट्यंग्रीवाशिरोधराकंधराट्त्येवमादयः। पृष्ठादयःशब्दानपुंसकेस्यतयथाददंपुष्टुपाचपोर्यष्टि दललाटभ्रुवोरुपरिस्ठानमंशस्तनयोरुपरिस्लानामुद रंजठरः॥जत्रुस्कंधसंबंधिापेवमादयः॥अभिध्वन्यंजल य: स्योष्ठकोलगुल्फसंज्ञानाचबरचऋदोरवस्याइहुलमंध कारश्व॥१६॥अर्मिश्वध्वनिवअंजलिम्भिध्वन्यंजलयः॥ एतेशब्दा:पंसिभवंति।अयमूभिस्तरंगः॥अयंध्वनिःशब्दः - - Hom yama . - - - magaman a news For Private and Personal Use Only
SR No.020323
Book TitleDwadash Koshanam Sangraha
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages301
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy