________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दररुचिकोश 2 - - चयार्थातेनछत्रछात्रविष्णुमित्रादीनापुंस्त्वप्राप्तेःसिद्धिाय छन्त्रोनर्तकःभातपवारणवाचकस्यछत्रशब्दस्यनपुंसकतैवा इदंछत्रवर्षातपवारणाअयंत्रोध्येताभयंविष्णुमित्रःकश्चि सुरुषायात्रामात्राभस्त्रादंष्ट्राविद्या स्त्रियांवरत्राच॥ईदूदंतया चैकाचूशरदरदृषवारपौव॥१२॥यात्रामात्रादिकानशब्दा॥ न स्त्रियोस्त्रीलिंगविद्याज्जानीयादित्यर्थः॥ट्ययात्रातीर्थादि| |गमनाढ्यमात्राक्षरावपवस्तोकंचाट्यभस्त्रालोहधमनीull यंदंष्ट्रादशनविशेषः।।यंवरात्रिगुणीरुतारज्नुःबिरबादी नामपित्रांतत्वान्त्रपुंसकत्वप्राप्तब्रूमः॥प्रत्ययाभावातद्यरस्का भावादिति।भावांतंत्रच॥भाववाचकादातोत्रप्रत्ययःस्यात्ull ईच्चउच्चईदूतोतावतेयस्यतदिदंशब्दस्पेमीदतअंतःशब्दः || प्रत्येकमभिसबभ्यते॥ददातेश्रूयमाणेपदंप्रत्येकमभिसंबध्य तेयुक्तत्वात्।एकोच्यस्यताएकाचूएकस्वरमित्यर्थः॥ई। दंतंयच्चैकास्त्रियांतच्छब्दरूपंभवति॥दयंस्त्रीयोषिताद ये श्रीदेवता विशेषःप्रभुशक्तिश्वायंभूरदणोरुपरिरेखासिका जितिकि।सेनानीः॥ग्रामणी: शरदायोपिस्त्रियांइयंशरत ऋतुविशेषः।यंदरग्रीवास्थानांद्यषताशलान्या रट्जलधरसमयः॥चकार:समुच्चयार्थः॥एवकारोवधारणे।।स्छ। णोणेस्त्रीयोगेस्तोगृहशशपूर्वकयोनपुंसकता।सर्वस्याक्षिनानो जलनामबैरम वापः॥१३॥स्लूगोदिति।स्छूणाचोर्णाचस्कूण णेस्त्रीयोगेस्तःस्त्रीलिंगेभवतइत्यादयंस्थूणाकाष्ठमपीहिकर्णि काट्यमूमेषलोमागतयोरेवस्ळूणर्णयोर्यथासंरव्यगृहशश पूर्वकयोर्नपुंसकत्वंददंगृहस्छणाददंशशोर्णगहशशपूर्वक योरितिकिहिमाभूयेशालास्छणाद्यमेषोर्णा सर्वशब्दोनि विशेषवाची सर्वमक्षिनामजलनामचनपुंसकेभवति॥अक्षिना मतावत॥दमाक्षिलोचनानेत्रनयनंचाईगंबकमीक्षणादि। I N - - - - - -- p For Private and Personal Use Only