________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वररुचिकोश 1 - E श्रीगणेशायनमः॥पाशांकुशप्रभृतिभूषणभूषितांगीसोंगर म्यरमणीयविचित्रवेषां ब्रह्मादिसेवितपदांकमनीयरूपांडगा भजामिसततंत्रिपुरारिसेन्यांपाशन्दाबढविधालोकेसंतिय द्यपिविस्तरात्तथापिकेचिह्नयंतेछात्राभावकहेतवे॥२॥ जातिशब्दा:क्रियाशब्दागुणशब्दास्तथापरे।सेक्षाभेदाभवंत्य त्रसंक्षेपादुच्यतेविधिः॥३॥गौरश्वःपुरुषोहस्तीशकुनिब्राह्मण|| मतितिाराधतेधयतेतेभवतीत्येवमादयः॥४ारक्तःश्वेतो। बूंद-कृष्णाएवंडित्यकपित्थवत्॥पुंसिकेचित्रियामन्येकी॥ बेकेचिदीरिताः॥५॥स्तनकेशवतीस्त्रीस्यालोमशःपुरुषम तः॥अनयोरंतरंयच्चतद्वैप्रोक्तंनपंसकंगाराजैमिनिकोश सूत्ररचनांकात्यायनीयंमतंव्यासीयंक विशेकरप्रभृतिभिय॥ ब्राषितंनिश्चयात्॥यच्चानंदकविप्रवीररचितंबद्धंचयटुंडिना यद्वात्स्यायनशाश्वतादिकथितंकःभिधानानते॥७॥माकर्वे तुभयंकरालकलितःप्राय:श्रुते शनात्सर्वभ्रातजनादनेकका विता हीनप्रगल्भाश्रयात्॥उद्दारंभवतांविधायहृदयेभोभ्रात रोयंमयाकर्तव्यःपरमोद्यम श्रमविध शब्दात्कुत-सीदथा किंपद्यभाररचनाभिरनेकवारंकिंवलगनै किमिहदपपरीतवा क्यैःयलभ्यतेकिलसमाधिविधेर्विधानाकिंतत्रविस्तरविवे।। चनवाभिरर्थः॥कोवेदशब्दजलधेरखिलस्यपारंसारंविधा यविधिनामनसोविचारात्॥शंबूकमर्कटझपादिभिरेवसंगः। प्रायोभवेदिहनरत्नमिलिःकदापि॥१०॥यावान्कश्चित्रांतःशब्दो नपुंसकेहियोद्धव्यःवर्जहिपत्रमंत्रश्चित्रानेवंगरित्रंच॥१॥ यावानितिसमुच्चयोकविद्ययातःशब्दःसनपुंसकेवोल्यः॥॥ पुत्रमंत्रश्चित्रशब्दान्वर्जयित्वेत्यर्थःपथासूत्रंशस्त्रशास्त्र मित्रपत्रंपवित्रंच॥गात्रंपोनंपात्रंदात्रसत्रंपरिनचेत्यादि। पुत्रःसुतःअयंमंत्रोहोमवाच्योवेदश्च हिशब्दोमुक्तसमुर - - % For Private and Personal Use Only